________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
मागधी व्याकरणम्. टीका भाषांतर. स्वम शब्दना न नी पूर्वे इ थाय. सं. स्वप्न तेने प न एवो वि. श्लेष करी न नी पूर्व इ थाय. पनी इःस्वप्नादौ सर्वत्र पोवः नोणः अतः सेझैः ए सूत्रोथी सिविणो रूप थाय. ॥ १० ॥
स्निग्धे वादितौ ॥ १०ए ॥ स्निग्धे संयुक्तस्य नात्पूर्वी अदितौ वा नवतः ॥ सणिकं सिणिकं । पदे निकं ॥
मूल भाषांतर. लिग्ध शब्दना जोडाक्षरने न नी पूर्वे विकटपे अ तथा इ थाय. सं. लिग्ध तेना सणिद्धं सिणिद्धं एवां रूप थाय. पदे निडं रूप थाय. ॥१०॥
॥ ढुंढिका ॥ स्निग्ध ७१ वा ११ थत् च इच्च अदितौ । स्निग्ध स् नि इति विश्लेषे निपूर्व ः लोकात् सि नोणः कगटडेति गबुक् अनादौ हित्वं हितीयपूर्व ध द ११ क्लीबेसम् मोनु सणिकं पदे सिणिकं पदे स्निग्ध कगटमेति सबुक् ग्लुक् च अनादौ हित्वं ११ क्लीवेसम् मोनु निकं ॥ १० ॥
टीका भाषांतर. स्निग्ध शब्दना जोडावरना न नी पूर्वे अ अने इ विकटपे श्राय. सं. स्निग्ध तेने स् नि एवो विश्लेष करी नि पूर्वे इ थाय. पनी लोकात् नोण: कगटड अनादौ द्वितीय० क्लीवेसम् मोनु० ए सूत्रोधी सणिद्धं रूप आय. पदे सिणिडं थाय. बीजे पदे सं. स्निग्ध तेने कगटड अनादौ० क्लीबेसम् मोनु० ए सूत्रोथी निद्धं रूप थाय. ॥ १०॥
कृष्णे वर्णे वा ॥ १२० ॥ कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यंजनात्पूर्वी अदितौ वा जवतः॥ कासको कसियो कएहो ॥ वर्ण इति किम् ॥ विष्णौ कएहो ॥ मूल भाषांतर. वर्ण वाची एवा कृष्ण शब्दना जोमाक्षरना अंत्यव्यंजननी पूर्वे विकटपे अ तथा इ थाय. सं. कृष्ण तेना कसणो कसिणो एवां रूप थाय. मूलमां वर्णवाची एम कडं वे तेथी जो कृष्ण शब्दनो अर्थ विष्णु होय तो कण्हो एवं रूप थाय.
॥ढुंढिका ॥ कृष्ण ७१ वर्ण ७१ वा ११ कृष्ण- ष ण इति विश्लेषे प्रथमे पपूर्व हितीये श्रलोकात् शषोः सः नोणः ११ अतः से?ः किसिणो
For Private and Personal Use Only