________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३७ टीका भाषांतर. अचलपुर शब्दना च तथा लनो व्यत्यय थाय. एटले चलने स्थाने लच थाय. क्ली सम् मोनु० ए सूत्रोश्री अलचपुरं एबुं रूप थाय. ॥११॥
महाराष्ट्र ह-रोः ॥११॥ महाराष्ट्र शब्दे हरोर्व्यत्ययो नवति ॥ मरहट्टं ॥
मूल भाषांतर. महाराष्ट्र शब्दना ह तथा रनो व्यत्यय श्राय. सं. महाराष्ट्र तेनुं मरहट्टं रूप थाय. ॥ ११ ॥
॥ढुंढिका ॥ महाराष्ट्र ७१ ह च र च हरौ तयोः ६५ महाराष्ट्र महाराष्ट्र हा ह हस्वः संयोगे रा रः अनेन व्यत्ययः हरस्थाने रह सर्वत्र रलुक् ष्टस्यानु० ट ठ अनादौ हित्वं द्वितीय० ११ क्लीबे सम् मोनु मरहटं ॥
टीका भाषांतर. महाराष्ट्र शब्दना ह तथा रनो व्यत्यय थाय. सं. महाराष्ट्र तेने महाराष्ट्र इस्वः संयोगे चालता सूत्रे व्यत्यय थाय. एटले हरने स्थाने रह थाय. सर्वत्र ष्टस्यानु० अनादौ० द्वितीय क्लीवेसम् मोनु० ए सूत्रोथी मरहट्ट रूप थाय.
ह्रदे ह्र-दोः ॥ १२०॥ हृदशब्दे हकारदकारयोर्व्यत्ययो भवति ॥ अहो ॥ आर्षे । हरए मह पुएडरिए ॥ १० ॥
मूल भाषांतर. हद शब्दना ह तथा दनो व्यत्यय थाय. सं. हद तेनुं द्रहो रूप थाय. आर्ष प्रयोगमा सं. हृद् महापुण्डरीक तेनुं हरए महपुण्डरिए एवं रूप थाय.
॥ढूंढिका॥ हृद १ हश्च द् च ददौ तयोः ६२ हृद- अनेन व्यत्यय हद स्थाने दह ११ श्रतः सेझैः दहो । हद ११ अत एत् सोतु समागध्यां द. दे अंत्यव्यंजन सबुक् आर्षत्वात् ह्वदस्य हरः कगचजेति दूलुक् हरए । महापुंडरीक दीर्घह्वस्वी मिथो वृत्तौ दाहपानीयादिष्वव री रि ११ श्रतः एत्सौपुंसि मागध्यां क कगचजेति कूलुक् अंत्यव्यंग स्बुक् महपुंडरीए ॥ १० ॥
टीका भाषांतर. हृद शब्दना ह तथा दनो व्यत्यय थाय. सं. हद तेने चालता सूत्रे व्यत्यय थाय. पनी हद ने स्थाने दह थाय. पनी अतः सेझैः ए सूत्रोथी दहो
For Private and Personal Use Only