________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
३६३
थाय. सं. अर्हन् तेनुं अरिहा रूप याय. सं. गर्हिन् तेनुं गरिहा रूप थाय. सं. बर्हिन् तेनुं वरिहो रूप थाय. सं. श्री तेनुं सिरी रूप याय. सं. ही तेनुं हिरी रूप थाय. सं. ह्रीतः तेनुं हिरीओ रूप थाय. सं. अह्नीकः तेनुं आहेरीओ रूप याय. सं. कृत्स्नः तेनुं कसिणो रूप याय. सं. क्रिया तेनुं किरिया थाय. या प्रयोगमां सं. हतं ज्ञानं क्रियाहीनं तेनुं हवं नाणं क्रिया - हीणं एवं रूप याय. सं. दिष्टया तेनुं दिडिआ रूप याय. १०४
॥ इंडिका ॥
इ
श्व श्रीश्च ह्रीश्च कृत्स्नश्च क्रिया च दिष्टया च श्रीही कृत्स्त्रक्रियादिष्ट्या स्तासु ७३ इत् ११ श्रई मह पूजायां श्रविव व्यंजना ददंते तू लोकात्त्यादीनां ति अनेन र इति विश्लेषं कृत्वा श्रनेन पूर्व: : लोकात् रिह । श्रईन् त्र्त्यव्यंजन० त्लुक् र् ह् इति विश्लेषेर् इ पूर्व इ: लोकात् ११ त्र्त्यव्यंज०सूलुक् अरिहा गर्द - र् इति विश्लेषे द पूर्वः ः लोकात् शषोः सः ११ अंत्यव्यंजन० सलुक् गरिदा बर्हिन्- त्य० लुक् र् द् इति विश्लेषे श्रनेन दः पूर्व इः लोकात् १३ जस्स्ङति दीर्घः जस्शसोलुक् बरिहा | श्री शू रि इति विश्लेषे रात् इः लोकात् शषोः सः ११ अंत्यव्यं० सलुक् सिरी 1 ह्री हरि इति विश्लेषे श्रनेन री पूर्व : लोकात् ११ अंत्यव्यं ० सलुक हिरी ह्रीतः दूरी इति विश्लेषे अनेन री पूर्व : लोकात् कगचजेति लुक् ११ श्रतः सेडः हिरीओ । यहीकः- दरी इति विश्लेषे पूर्व : लोकात् दि क कगचजेति क्लुक् श्रतः सेडः अहिरीयो । कृत- कुतोऽत् कृ के कगटमेति लुक् सन इति विश्लेपे न पूर्व इ लोकात् नोणः श्रतः सेर्डोः कसियो । क्रिया करि इति विश्लेपेन र पूर्व : लोकात् कि कगचजेति लुक् ११ य व्यंज सलुक् किरिया | दत- कगचजेति त्लुक् र्णो अ य ११ क्लोबेस्म् मोनु० हवं | ज्ञान- म्नझोर्णः इस्य णः व्यत्ययस्येति न्यायात् नोटः : पस्य ह नः नोणः कस्य एः ११ क्लीवे सम् मोनु० नाणं । श्रार्षे किया - सर्वत्र रलुक् कगचजेति लुक्
वर्णात् लुक् श्रव
-
For Private and Personal Use Only