________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शए
मागधी व्याकरणम् . नयति तेने नोणः चालता सूत्रे ह्य नो झ थाय. पनी अनादौ० द्वितीय० त्यादीनां ए सूत्रोथी णज्झइ रूप थाय. तेनो अर्थ " बांधेछे ” एम आय . ॥ २६॥
ध्वजे वा ॥२७॥ ध्वज शब्दे संयुक्तस्य को वा नवति ॥ धर्म ॥२७॥ _ मूल भाषांतर. ध्वज शब्दना जोडाक्षरनो विकटपे झ थाय. सं. ध्वज तेनुं झओ तथा. धओ रूप थाय.
॥ढुंढिका ॥ ध्वज ११ वा ११ ध्वज ११ अनेन विकल्पेन ध्वस्य जः कगचजेति जबुक् अतः सेझैः ऊ । पदे ध्वज- सर्वत्र वलुक् कगचजेति जबुक् ११ अतः से?ः ध ॥ २७ ॥ टीका भाषांतर. ध्वज शब्दना जोडाक्षरनो चिकटपे झ श्राय. सं. ध्वज तेने चालता सूत्रे विकटपे ध्व नो झ थाय. पली कगचज० अतः सेों: ए सूत्रोथी झओ रूप थाय. पक्षे ध्वज तेने सर्वत्र कगचज अतः सेडोंः ए सूत्रोथी घओ रूप थाय.
इन्धौ का ॥ २ ॥ इन्धौ धातौ संयुक्तस्य जा इत्यादेशो जवति ॥समिज्जा। विज्का॥ मूल भाषांतर. इंध धातुना जोडाक्षरनें झा एवो आदेश श्राय. सं. समिन्धते तेनुं समिझाइ रूप थाय. सं. विन्धते तेनुं विझाइ रूप थाय.
॥दुहिका ॥ इंधि ७१ का ११ विश्धेप दीप्त इन्ध् सम्पूर्व ३ वर्तमाने तेलुक श्लोपः अनेन न्धस्य का अनादौ हित्वं द्वितीयतु पूर्वऊ ज व्यंजनात् लोकात् अलोपः मादीनां ति समिशाश् । यिधै दीप्तौ इंन्ध विपूर्ववत् वर्त्त बुक् श्लोपः अनेन न्धस्य का अनादौ हि द्वितीयतुपूर्व ज त्यादीनां ति ३ विज्जा ॥ २ ॥ टीका भाषांतर. इन्धि धाना जोडाक्षरने झा एवो आदेश वाय. इंन्ध धातु प्रकाशवामा प्रवर्ते, तेने सम् उपसर्ग आवे इत् नो लुक् थाय. पनी वर्त्तमाने ए सूत्रे त प्रत्यय आवे चालता सून्ध ने झा आदेश पाय. पनी अनादौ द्वितीय व्यंजनात् लोकात् त्यादीनां ए सूत्रोथी समिज्झाइ रूप पाय. सं. इन्ध धातुने वि उपसर्ग श्रावे बाकी पूर्ववत् अ आ चालता सूत्रे न्ध ने स्थाने झा आदेश थाय. पठी अनादौ द्वितीय त्यादीनां ए सूत्रोथी विज्झाइ रूप श्रायः ॥ २० ॥
For Private and Personal Use Only