________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१ए
हितीयःपादः। पलको इति च पव्यङ्कशब्दस्य यलोपे द्वित्वे च ॥ पलिश्रङ्को - त्यपि चौयसमत्वात् ॥ मूल भाषांतर. पर्यस्त पर्याण सौकुमार्य ए शब्दोना ये नो ल्ल श्राय. सं. पयस्त तेना पल्लटं पल्लत्थं रूप थाय. सं. पर्याण तेनुं पल्लाणं रूप श्राय. सं. सौकुमार्य तेनुं सोअमल्लं रूप थाय. सं. पल्यङ्क शब्दनुं पहुंको रूप थाय. अने ते शब्द चौर्य शब्दना जेवो ने तेश्री पलिअङ्को ए, पण रूप श्राय.॥ ६ ॥ पर्यस्तं च पर्याणं च सौकुमार्य च पर्यस्तपर्याण सौकुमार्य तस्मिन् ७१ ब ११ पर्यस्त- अनेन र्यस्य सः पर्यस्तेघटौ स्तस्य थः अनादौ हित्वं द्वितीयतुपूर्व थ तः ११ क्लीबे स्म् मोनु पवटै पके पसत्यं । पर्याण अनेन यस्य सः क्लीबे सम् मोनु० पक्षणं । सौकुमार्य-थनेन सौ सो क्लीबे स्म् मोनु० सोश्रमलं । पदयंक- अधोमनयां लुक् अनादौ हित्वं ब ११ श्रतः सेझैः पल्सको । पर्यंक- चौर्यसमत्वात् यात् इत्यनेन रययोविश्लेषं कृत्वा यात् प्राग् कारः ह. रिजादौलः लोकात् कगचजेति यलुक् श्रतः सेझैः पलिश्रङ्को ॥६॥ टीका भाषांतर. पर्यस्त पर्याण सौकुमार्य ए शब्दोना र्यनो ल्ल थाय. सं. पर्यस्त तेने चालता सूत्रे यनो ल्ल थाय. पछी पर्यस्तेथटौ अनादौ द्वितीय क्लीवे. सम् मोनु० ए सूत्रोथी पल्लर्ट रूप थाय. पक्षे पल्लत्थं रूप थाय. सं. पर्याण तेने चालता सूत्रे यनो ल्ल थाय. पनी क्लीवेसम् मोनु० ए सूत्रोथी पल्लाणं रूप थाय. सं. सौकुमार्य तेने चालता सूत्रे ल्ल थाय. पनी सौनो सो थाय. क्लीबेसम् मोनु० ए सूत्रोथी सोअमलं रूप थाय. सं. पल्यंक तेने अधोमनयांयलुकू अनादौ० अतःसेडोंः ए सूत्रोथी पल्लंङ्को रूप थाय. सं. पर्यंक शब्द चौर्य शब्दनीतुल्यने तेथी यात् ए सूत्रथी नो विश्लेषकरी य नी पेहेला इ थाय.. पी हरिद्रादौलः लोकात कगचज अतःसे ः ए सूत्रोथी पलिअङ्को रूप श्रायः ॥ ६ ॥
बृहस्पति वनस्पत्योः सो वा ॥६॥ अनयोः संयुक्तस्य सो वा जवति ॥ बहस्सई बहप्फई । नयस्सई नयप्फई । वमस्सई वमप्फई । मूल भाषांतर. बृहस्पति अने वनस्पति ना जोमाभरनो विकटपे स ाय. सं. बृहस्पति तेना वहस्सई बहप्फई रूप थाय. पदे सं. बृहस्पति तेना भयस्सई भयष्फई एवा रूप थाय. सं. वनस्पति तेना वणस्सई वणफ्फई एवा रूप थाय.
॥ढुंढिका ॥ वृहस्पतिश्च वनस्पतिश्च बृहस्पतिवनस्पती तयोः ७२ स ११ वा
For Private and Personal Use Only