________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय पादः।
३१७ टीका भाषांतर: धैर्य शब्दना ये नो विकटपे र थाय. सं. धैर्य तेने ऐतएत् ई धैर्ये चालता सूत्रे यं नो र थाय. क्लीबे सम् मोनु० ए सूत्रोथी धीरं रूप थाय. पदे धैर्य तेने इस्वः संयोगे द्यय्ययोजः अनादौ अतः से?: ए सूत्रोथी धिजो रूप थाय. सं. सूर्य तेने चालता सूत्रे ये नो र थाय. अतः सेझैः ए सूत्रोधी सूरो रूप थाय. सं. सूर्य तेने हखः संयोगे द्यय्यांजः अनादौ अतः सेोंः ए सूत्रोथी सुजो रूप श्रायः ॥ ६ ॥
एतः पर्यते ॥ ६५॥ पर्यते एकारात्परस्य यस्य रो नवति ॥पेरन्तो॥एत इति किम् पजान्तो॥
मूल भाषांतर. पर्यंत शब्दना ए कारकीपर एवां यं नो र श्राय. सं. पर्यंत तेनुं पेरन्तो रूप थाय. मूलमा एकार नुं ग्रहण के तेथी सं. पर्यंत तेनुं पजंतो श्राय.
॥ढुंढिका ॥ एत् ५१ पर्यंत ७१ पर्यंत- वड्युत्करपर्यंताश्चर्येवा अनेन यस्य रः श्रतः से?ः पेरंतो । पर्यंत- द्यय्यर्यांजः अनादौ हित्वं ११ श्रतः से?ः सर्वत्र रबुक् पङांतो ॥ ६५ ॥ टीका भाषांतर. पर्यंत शब्दने एकारथी पर एवां यं नो र थाय. सं. पर्यंत-वड्युकर पयंताश्चर्येवा ए सूत्रे प नो पे श्रायः पठी चालता सूत्रे ये नो र थाय. अतः से : ए सूत्रे पेरंतो रूप थाय. सं. पर्यंत तेने द्यय्यांजः अनादौ अतः से? सर्वत्र ए सूत्रोथी पजंतो रूप आय. ॥ ६५॥
आश्चर्ये ॥६६॥ श्राश्चर्ये एतः परस्य यस्य रोजवति॥अच्छेरं॥ एत इत्येव। अच्छरिशं॥
मूल भाषांतर. आश्चर्य शब्दने एकार थीपर एवां र्यनो र थाय. सं. आश्चर्य तेनुं अच्छेरं पाय. मूलमा ए कारनुं ग्रहण तेथी सं. आश्चर्य तेनुं अच्छरिअं एवं रूप थाय.
॥ ढुंढिका ॥ श्राश्रर्य ७१ श्राश्चर्य ११ ह्रस्वः संयोगे श्र ह्रखाच्ब्यश्च अनादौ हित्वं द्वितीय वद्युत्करपर्यंताश्चर्ये वा डे अनेन र्यस्य रः ११ क्लीबे सम् मोनु० अच्छेरं- श्राश्चर्य- हवः संयोगे था अ ह्रस्वाव्य श्चस्य ः अनादौ हित्वं द्वितीय पूर्व ब चः श्रतोरिश्राररि जारीअशति यस्य रिअ आदेशः ११ क्वीबे स्म् मोनु अबरिअ६६
For Private and Personal Use Only