________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्ए६
मागधी व्याकरणम्. मूल भाषांतर. स्त्यान चतुर्थ अर्थ ए शब्दोना जोमादरनो विकटपे ठ पाय. सं. स्त्यानं तेना ठीणं थीणं एवां रूप थाय. सं. चतुर्थः तेनुं चउट्ठो रूप थाय. सं. अर्थ तेनो अर्थ जो प्रयोजन अर्थ थाय तो अट्ठो रूप थाय. अने जो धन अर्थ थाय तो अत्थो रूप थाय.॥ ३३ ॥
॥ ढुंढिका ॥ स्त्यानं च चतुर्थं च अर्थश्च स्त्यान चतुर्थार्थ तस्मिन् ७१ वा ११ स्त्यान ईस्त्यान खल्वाटे स्त्यी अनेन वा स्त्यी ती नोणः ११ क्लीबे सम् मोनु ठीणं पदे श्रीणं चतुर्थ- कगचजेति तुबुक् अनेन वा थस्यवः अनादौ हित्वं द्वितीय ११ श्रतःसे?ःचजहो।पदे चतुर्थः कगचजेति त्बुक् धनादौ हित्वं द्वितीयतुपूर्वः ११ श्रतः सेोः चउत्थो । अर्थः ११ अनेन वा थस्य ः अनादौ हित्वं हितीय तुपूर्वथ उ ११ श्रतः सेझैः अहो । पदे अर्थः सर्वत्र रखुक् श्रनादौ द्वित्वं द्वितीय तुपूर्वथतः ११ श्रतः सेझैः श्रत्यो अत्र श्रर्थ शब्देन प्रयोजनं यदा धनमुच्यते तदा गे न स्यात् अर्थः सर्वत्र रबुक् अनादौ हित्वं द्वितीय तु थस्य त ११ अतः से?ः अत्थो ॥३३॥ टीका भाषांतर. स्त्यान चतुर्थ अ ए शब्दोना जोमानो विकटपे ठ श्राय. सं. स्त्यान तेने ईस्त्यानखल्वाटे ए सूत्रथी ई पाय. पनी चालता सूत्रे स्त्यी नो ठी थाय. पी नोणः क्लीबे सम् मोनु० ए सूत्रोथी ठीणं रूप थाय. पदे श्रीणं रूप पाय. सं. चतुथं तेने कगचज चालता सूत्रे विकटपेय नो ठ थाय. अनादौ द्वितीय अतः सेडों: ए सूत्रोथी चउडो रूप धाय. पक्ष चतुर्थ तेने कगचज अनादौ द्वितीय अतः सेडों: ए सूत्रोथी चउत्थो थाय. सं. अतेने चालता सूत्रथी विकटपे थ नो ठ वाय. पनी अनादौ द्वितीय. अतः सेः ए सूत्रोथी अट्ठो रूप थाय. पदे सं. अर्थ तेने सर्वत्र अनादौ द्वितीयपूर्वतः सेडोंः ए सूत्रोथी अत्थो रूप थाय. अहिं अर्थ नो अर्थ प्रयोजन . ज्यारे तेन अर्थ धन श्राय त्यारे त्यां ठ न थाय. ते. रूप सवत्र अनादौ द्वितीय० अतः सेड़ी ए सूत्रोथी अत्थो एवं सिद्ध श्राय . ॥ ३३ ॥
ष्टस्यानुष्ट्रे ष्टा संदृष्टे ॥ ३४॥ जष्ट्रादिवर्जिते ष्टस्य गे जवति ॥ लही । मुट्ठी। दिट्टी। सिट्टी।
For Private and Personal Use Only