________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
माधी व्याकरणम्.
मूल भाषांतर. व थ्व व ध्व ते अहरोने स्थाने अनुक्रमे च ब ज झ ए - दरो को ठेकाणे थाय बे. सं. भुक्त्वा तेनुं भोच्चा रूप थाय. सं. ज्ञात्वा तेनुं णच्चा रूप याय. सं. श्रुत्वा तेनुं सोच्चा रूप थाय. सं. पृथ्वी तेनुं पिच्छी रूप थाय. सं. विद्वान् तेनुं विज्जं रूप थाय. सं. वुध्वा तेनुं वुज्झा रूप थाय. ते उपर नींचे प्रमाणे गाथानो अर्थ बे.
जेना जेवी बीजाने प्राप्ति नयी एवा हे शांत नाथ प्रभु, तमे सर्व पृथ्वीने जोगवी, प्रतिबोधने पामी ने तपस्याने चरी परम शिवने ( मोक्ष ) ने प्राप्त थया बो. ॥ ढुंढिका ॥
त्वश्च श्वश्च द्वश्च ध्वश्च त्वथ्वद्वध्वः तेषां ६३ चश्च टश्च जश्च कश्च चबजझाः १३ क्वचित् ११ मुक्त्वा - उत्संयोगे तु जो अनेन क्वा स्थाने चा अनादौ द्वित्वं ११ अव्यय० सूलुक् नोच्चा । ज्ञात्वा ह्रस्वः संयोगे झा इ म्नझोर्णः ज्ञास्थाने ः अनेन क्त्वा - स्थाने चा अनादौ द्वित्वं ११ अव्यय सलुक् एच्चा । श्रुत्वा - - संयोगे श्रु श्रो सर्वत्र रलुक् अनेन स्वास्थाने चा अनादौ खिं द्विलं सोच्चा । पृथ्वी - इत्कृपादौ पृपि अनेन ध्वस्य बः श्रनादौ द्वित्वं द्वितीयतुपूर्व छ च ११ अंत्यव्यं० सलुक् पछी । विद्वान् अंत्यव्यं० सलुक् अनेन हा जः श्रनादौ द्वित्वं ज वाव्ययोत्खातादावदातः अकारस्य त्वं ११ क्लीवे सम मोनु० वि । बुद्ध - नेन ध्वस्यः धनादौ द्वित्वं द्वितीयपूर्वकस्य जः श्रव्यय० स्लुक बुज्का | जोच्चा इत्यादि जोक्ता उत्संयोगे जु जो अनेन तस्य चः
नादौ त्वं द्वितीयपूर्व २१ श्रव्यय० सलुक जोच्चा । सकलं । २१ शेषेऽदतवत् इति ज्ञायात् हखोमि इत्यनेन हखः ला ले था - मोsस्य अति श्रमो लोपः मोनु० सयलं । पृथ्वी - इत्कृपादों पृपि थनेन यस्य वः श्रनादी द्वित्वं द्वितीयपूर्व व च २१ अम् लो
For Private and Personal Use Only