________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
सामर्थ्योत्सुकोत्सवे वा ॥ २२ ॥
एषु संयुक्तस्य वो वा जवति ॥ सामयं सामत्थं । उच ऊसु । aai ऊसवो ॥
शन्य
मूल भाषांतर. सामर्थ्य उत्सुक ने उत्सव ए शब्दोना जोडाक्षरनो विछ.सं. सामर्थ्यं तेनां सामच्छं सामत्थं एवां रूप थाय. सं. उत्सुक तेनां उच्छुओ ऊसुओ एवां रूप थाय. सं. उत्सव तेनां उच्छवो ऊसको रूप थाय. सांमर्थ्यं च उत्सुक श्च उत्सवश्च सामर्थ्योत्सुकोत्सवं तस्मिन् ७१
॥ ढुंढिका ॥
वा ११ सामर्थ्य - अनेन वा यस्य वः श्रनादौ द्वित्वं द्वितीयपूर्व ११ क्लीवे सम मोनु० सामन | पदे सामर्थ्य - अधोमनयां कलुक् श्रनादौ द्वित्वं द्वितीय ११ कीबे सम् मोनु० सामत्थं । उत्सुक - श्रनेन वा त्सस्य बः श्रनादौ द्वित्वं द्वितीये ११ कगजेति कलुक् श्रतः सेर्डो: उन्छ । पदे उत्सुक अनुत्साहोसत्सेउ ऊ कगटडेति त्लुक् कगचजेति क्लुक् ११ ऊसुने । उ. त्सव अनेन त्सस्य वः श्रनादौ द्वित्वं द्वितीय ११ अतः सेर्डोः aar | पदे उत्सव - अनुत्साहोत्सन्नेत्सच्छेऊ कगटडेति त्लुक् अतः सेर्डोः ऊसवो ॥ २२ ॥
टीका भाषांतर. सामर्थ्य उत्सुक असे उत्सव शब्दना जोडाक्षरनो विकल्पे छ थाय. सं. सामर्थ्य तेने चालता सूत्रे ध्यानो छ थाय पछी अनादौ द्वितीय० क्लीबे सम् मोनु० ए सूत्रोथी सामच्छं रूप याय. पदे सं. सामर्थ्य तेने अधोमनयां अनादौ द्वितीय० क्लीवे सम् मोनु ए सूत्रोथी सामत्थं रूप याय. सं. उत्सुकतेने चालता सूत्रे त्सनो छ थाय. पठी अनादौ द्वितीय कगचज अतः सेडः ए सूत्रोथी उच्छुओ रूप याय. पदे सं. उत्सुक तेने अनुत्साहोत्सत्सेकगटड कगचज ए सूत्रोथी ऊसुओ रूप थाय. सं. उत्सव तेने चालता सूत्रे त्सनो छ था. अनादी द्वितीय अतः सेडः ए सूत्रोथी उच्छवो रूप याय. पदे सं. उत्सव तेने अनुत्साहोत्सन्ने कगदड० अतः सेर्डोः ए सूत्रोश्री ऊसवो रूप श्राय ॥ २२ ॥ स्टायाम् ॥ २३
For Private and Personal Use Only
स्पृहाशब्दे संयुक्तस्य बो जवति । फस्यापवादः ॥ विहा ॥ बहुलाधिकारात्कचिदन्यदपि । निष्पिहो ॥