________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१५ मूल भाषांतर. यमुना- चामुण्डा कामुक अतिमुक्तक ए शब्दोना मनो लुक् थाय. अने लुक् थया पनी म ने स्थाने अनुनासिक थाय. सं. यमुना तेनुं अँउणा थाय. सं. चामुण्डा तेनुं चाँउण्डा थाय सं. कामुक तेर्नु काउओ श्राय. सं. अतिमुक्तकं तेनुं अणिउतयं श्राय. कोइ ठेकाणे न पण श्राय त्यारे अइमुन्नयं तथा अहमुत्तयं थाय. ॥ १७ ॥
॥ टुंढिका॥ यमुना च चामुणमा च कामुकश्च अतिमुक्तकं च यमुनाचामुणकाकामुकातिमुक्तकं तस्मिन् ७१ म् ६१ अनुनासिक ११ च ११ यमुना- श्रादेर्योजः यस्य जः अनेन मलुक् अनुनासिकश्च नोणः ११ अंत्यव्यंजनस्बुक् अँउणा । चामुण्मा ११ अनेन मलुक् अनुखारश्च जॉजएमा कामुक अनेनमलुक् मस्य स्थाने श्रनुखारः कगचजेति क्लुकू ११ अतः सेझैः काउ अतिमुक्तक ११ कगचजेतित्बुक् कबुक् च वकादावंतः अनुस्वारः कगटडेति क्लुक् अवों क्लीबेसम् मोनु अणिउतयं कचिन्नजवति अश्मुन्नयं अश्मुत्तयं ॥१७॥ टीका भाषांतर. यमुना चामुण्डा कामुक अतिमुक्तक शब्दोना म नोलुक थाय अने म नो अनुनासिक थाय सं. यमुना तेने आर्यो जः चालता सूत्रे म नो लुक् थाय. अने अनुनासिक थाय. पठी नोणः अंत्यव्यंज ए सूत्रोथी अँउणा रूप थाय. सं चामुण्डा तेने चालता सूत्रोथी म नो लुक अने अनुस्वार थाय. एटले चांऊण्डा रूप थाय. सं. कामुक तेने चालता सूत्रे म नो लुक अने अनुस्वार थाय पनी कगचज अतः से?: एसूत्रोथी कांऊउ थाय. सं. अतिमुक्तक तेने कगचज वक्रा दावंतः अनुस्वार थाय. कगटड० अवर्णों क्लीबे सम् मोनु० ए सूत्रोथी अणि उत्तयं एवं रूप आय. कोठेकाणे न पाय तो अइमुन्नयं अने अइमुत्तयं एवा रूप श्राय. ॥ १७ ॥
नावात्पः ॥१७॥ अवर्णत्परस्यानादेः पस्य बुग् न नवति ॥ सवहो सावो अनादेरित्येव परउहो ॥ १७ ॥
मूलभाषांतर. अवर्ण अकीपर अने जे आदिनूत न होय तेवा प नो लुक् न श्राय. सं. शपथ तेनुं सवहो अने सं.शाप तेनुं सावो एवं रूप धाय. सं. परपुष्ट तेनुं परउद्दो रूप थाथ. एहिं श्रादिनूत तेथी न थाय. ॥ १७ए॥
२४
For Private and Personal Use Only