________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
मागधी व्याकरणम् थाय. मूलमां कृग् धातुनुं ग्रहण के तेथी सं. द्विधा-गतं तेनुं दिहा-गयं एवं रूप थाय. को ठेकाणे केवल द्विधा शब्दने पण पाय. जेम सं. द्विधापि स सुरवधूसार्थः तेनुं उहावि सो सुरवहू-सत्थो एवं रूप थाय. ॥ ए७ ॥
॥ढुंढिका ॥ उत् ११ च ११ द्विधा ११ कृग् ६१ विधाक्रियतेत्यादीनां ति ईश्रश्ौक्यस्य यस्य इजाः दुक् रिलुक् सर्वत्र वलुक् खघथध० धह अनेन दि दो दा किङ द्वितीये तृतीये उत्वं दोहा-किडा - हा-किऊ। विधाकृत-कृपादौ कगचजेति कबुक् तबुक् सर्वत्र तबुक् अनेन छ ११ दोहा-श्वे उहा-श्यं । विधागत- सर्वत्र वलुक् श्त एछा ए खघथा धद कगटडेति तलुक् अवर्णोय ११ क्लीबे सम् दिहागयं । द्विधापि सर्वत्र वबुक् अनेन केवलस्यापि ३ उ खघथ ध ह पदादपेर्वा ऽबुक् पोवः उहावि । तद् अंत्यव्यंग दलुक् ११ वैतत्तदः तसः श्रतः सेझैः सो।सुरवधूसार्थः खघथधण ध ह ह्रखः संयोगे सा सर्वत्र सबुक् धनादौहित्वं त्त द्वितीय पू. वथतः ११ श्रतः सेझैः सुरवहुसरो ॥ ए७ ॥ टीका भाषांतर. द्विधा शब्द साथे श्रावेला कृग् धातुना प्रयोगमा इकारनो ओकार अने उकार थाय. सं. द्विधा-क्रियते तेने त्यादीनां ईअइज्जोक्यस्य यस्य इज्जः रिलुक सर्वत्र वलुक् खघथ श्रा चालता सूत्रे इकारनो ओ थाय एटले किजइ एवं रूप थाय. बीजा अने त्रीजामा उकार थाय एटले दोहा-किजइ तथा दुहा-किजइ एवां रूप सिह आय. सं. द्विधाकृत तेने इत्कृपादौ कगचज० सर्वत्रतलुक् श्राचालता सूत्रे इनो ओ थाय एटले दोहा-इअं तथा दुहा-इअं एवां रूप थाय. सं. द्विधागतं तेने सर्वत्रवलुक इतएडा खघथ० कगटड० अवर्णीय क्लीबेसम् ए सूत्रोथी दिहा गयं एवं रूप थाय. सं. द्विधापि तेने सर्वत्रवलुक् श्रा चालता सूत्रे केवल (एकला) द्विधा शब्दना इकारनो उकार श्रयो. पनी खघथ० पदादपेर्वा पोव: ए सूत्रोथी दुहावि रूप सिद्ध थाय. सं. तदशब्दने अंत्यव्यं० वैतत्तदः अतः से?ः ए सूत्रोधी सो रूप सिद्ध थाय. सं. सुरवधूसार्थः तेने खघथध० इस्वःसंयोगे सर्वत्र सलुक् अनादौद्वित्वं द्वितीयपूर्वथतः अतःसेडोंः ए सूत्रोथी सुरवहु-सत्थो एवं रूप सिद्ध थाय. ॥ ए७ ॥
For Private and Personal Use Only