________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१५१ मूल भाषांतर. वेदना चपेटा देवर केसर ए शब्दोना एनो विकटपे इ थाय. सं. वेदना तेना विअणा वेअणा एवां रूप थाय. सं. चपेटा तेना चविडा चवेडा ऐवां रूप थाय. जेम सं. विकटचपेटाविनोदा तेनुं विअड--चवेडा-विणोआ एवं रूप थाय. सं. देवर तेना दिआरो देवरो एवां रूप थाय. सं. महमहित-दशनकेसरं तेनुं महमहिअ--दसण-किसरं वा केसरं एवं रूप थाय. महिला अने महेला ए बे रूप महिला तथा. महेला शब्दथी सिद्ध थयेला ॥ १६ ॥
॥ढुंढिका ॥ एत् ६१ श्त् ११ वा ११ वेदना च चपेटा च देवरश्च केसरं च वेदनाचपेटादेवरकेसरं तस्मिन् ७१ वेदना- अनेन वा वे वि कगचजेति लुक् नोणः ११ अंत्यव्यंज सलुक् विश्रणा वेणा। चपेटा अनेन वा पि पे पोवः टोडः अंत्यव्यंजन चविडा चवेडा। विकटचपेटाविनोदा कगचजेति दबुक् टोडः चवेडा पूर्ववत् नोणः नस्यणः कगचजेति दलुक् विथडचवेमाविणोथा । देवर अनेन दे दि कगचजेति वबुक् ११ श्रतः सेोंः दियरो देशरो। महमहितदशनकेसर- कगचजेति तबुक् शषोः सः श स नोणः नस्यणः अनेन वा के कि। क्लीबे सम् मोनु० महम हिश्रदसनकेसरं केसर महिला महेला इति ॥ १४६ ॥ टीका भाषांतर. वेदना चपेटा देवर अने केसर ए शब्दोना ए नो विकटपे इ थाय. सं. वेदना तेने चालता सूत्रथी विकटपे वि तथा वे० थाय पनी कगचजनोणः अंत्यव्यं० ए सूत्रोथी विअणा वेअणा एवां रूप थाय. सं. चपेटा तेने चालता सूत्रथी विकटपे पि तथा पे थाय. पोवः टोड: अंत्यव्यंग ए सूत्रोथी चविडा चवेडा रूप थाय. सं. विकटचपेटाविनोदा तेने कगचज टोडः ए सूत्रो लागी पूर्ववत् चवेडा रूप थाय. बाकीने नोणः कगचज ए सूत्रोथी विअडचवेडाविणोआ ऐवं रूप सिद्ध थाय. सं. देवर तेने चालता सूत्रे दे दि वाय. पळी कगच अतः सेझैः ए सूत्रोथो दिआरो देअरो रूप थाय. सं. महमहितदशनकेसर तेने कगचज शषोः सः नोणः आ चालता सूत्रे विकटपे के कि थाय. पठी क्लीबेसम् मोनु ए सूत्रोथी महमहिअ दसनकिसरं एवं रूप थाय. पदे केसरं पण थाय. सं. महिला तेना महिला अने महेला एवां रूप थाय. ॥ १६ ॥
कः स्तेने वा ॥ २४ ॥ स्तेने एत ऊद् वा नवति ॥ थूणो थेगो ॥ १४ ॥
For Private and Personal Use Only