________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१५ए ईये ॥ १५॥ धैर्यशब्दे ऐत ईद नवति ॥ धीरं हर विसायो॥ मूल भाषांतर. धैर्य शब्दना ऐ नो ई श्राय. सं. धैर्य हरति विषादः तेनुं धीरं हरइ विसाओ एवं रूप थाय. ॥ १५५ ॥
॥ढुंठिका॥ इत् ११ धैर्य ७१ धैर्य- अनेन धी धैर्ये वा इति यस्य रम् श्रमोऽस्य श्लुक् मोनु० धीरं हरति त्यादीनां तिस्थाने ३ हर । विषाद शषोः सः ष स कगचजेति दलुक् ११ श्रतःसे?ः विसाउँ ॥१५५॥ टीका भाषांतर. धैर्य शब्दना ऐ नो ई थाय. सं. धैर्य-तेने चालता सूत्रथी धै नो धी थाय. धैर्येवा अमोऽस्य मोनु ए सूत्रोथी धीरं रूप थाय. सं. हरति तेने त्यादीनां ए सूत्रथी हरइ रूप थाय. सं. विषाद तेने शषोः सः कगचज० अतः सेोंः ए सूत्रोश्री विसाओ रूप थाय. ॥ १५५ ॥ उतोछान्योन्य-प्रकोष्ठातोद्य-शिरोवेदना--मनोहर
सरोरुदे क्तोश्च वः ॥ १५६ ॥ एषु उतोत्वं वा नवति तत्संनियोगे च यथासंनवं ककारतकारयो
देशः ॥ श्रन्नन्नं श्रन्नुन्नं । पवट्ठो पउद्यो।श्रावऊं । श्रानुऊं सिर-वि श्रणा । सिरो-विश्रणा । मणहरं मणोहरं। सररुहं सरोरुहं ॥१५६॥ मूल भषांतर. अन्योन्य प्रकोष्ठ आतोद्य शिरोवेदना मनोहर सरोरुह ए शब्दोना ओ नो विकटपे अ थाय. अने तेना योगे यथासंभव क अने त अक्षरने स्थाने व एवो आदेश थाय. सं. अन्योन्य तेना अन्नन्नं अन्नुन्नं एवां रूप थाय. सं. प्रकोष्ठ तेने पवट्ठो पउट्ठो रूप धाय. सं. आतोद्य तेना आवजं आउज्जं रूप थाय. सं. शिरोवेदना तेना सिर-विअणा सिरो-वित्रणा रूप धाय. सं. मनोहरं तेना मणहरंमणोहरं रूप थाय. सं. सरोरुहं तेना सररुहं सरोरुहं रूप थाय. ॥१५६ ॥
॥ढिका ॥ उत् ६१ बत् ११ वा ११ अन्योन्यं च प्रकोष्ठश्च श्रातोयं च शिरोवेदना च मनोहरं च सरोरुहं च अन्योन्यप्रकोष्ठा-तोय शिरोवेदनामनोहरसरोरुहं तस्मिन् ३१ त ६१ च ११ व ११
For Private and Personal Use Only