________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१३१ मूल भाषांतर. कृशा मृङक मृउत्व ए शब्दोना आदि कारनो विकटपे आ पाय. सं. कृशा तेना कासा किसा एवां रूप थाय. सं. मृदुकं तेनां माउक्कं मउअं एवां रूप थाय. सं. मृमुत्वं तेनां माउकं मउत्तणं एवां रूप थाय. ॥ १७ ॥
॥ ढुंढिका ॥ थात् ११ कृशा च मृकं च मृफुत्वं च कृशामृदुकमृत्वं तस्मिन् ७१ वा ११ कृशा अनेन वा आत् का शषोः सः १९ अंत्य व्यंजन सबुक् कासा । द्वितीये श्कृपादौ कृ कि शेषं तत् किसा। मृदुक अनेन वा मृ मा कगचजेति दलुक् सेवादौ० हित्वं ११ क्लीबे माउकं मृदुक इतोऽत् मृम कगचजेति दबुक् कलुक् च ११ क्लीबे सम् मोनु मउथं मृत्वं अनेन वा मृ मा कगचजेति दलुक् शक्तमुक्तदष्टरुग्णत्वेकोवा वात्वस्य क अनादौ क्लीबे सूम् मोनु माउकं । हितीये मृत्व इतोऽत् मृ म कगचजेति दबुक् त्वस्य डिमात्तणोवा इति त्वस्य तणादेशः क्लीबे सम् मउत्तणं ॥ १२ ॥ टीका भाषांतर. कशा मृदुक मृदुत्व शब्दोना आदि ऋनो आ आय. सं. कृशा- तेने आ चालता सूत्रथी विकटपे आ थाय. पनी शषोःसः अंत्यव्यंजन० ए सूत्रोथी कासा रूप थाय. बीजे परे इत्कृपादौ ए सूत्रथी कृनो कि थाय-बाकीनुं कार्य जपर प्रमाणे-करवाथी किसा रूप सिद्ध थाय. सं. मृक- तेने आ चालता सूत्रे विकटपे मृनो मा थाय. पनी कगचज. सेवादौद्वित्वं क्लीबे सम् ए सूत्रोथी माउकं रूप सिद्ध थाय. सं. मृदुक तेने ऋतोऽत् कगचज० क्लीबेसम् मोनु० ए सूत्रोथी मउअं रूप सिद्ध थाय. सं. मृदुत्व तेने आ चालता सूत्रे विकटपे मृनो मा थाय पनी कगचज० शक्तमुक्त० अनादौ क्लीबेसम् मोनु० ए सूत्रोथी माउकं रूप सिद्ध आय. बीजा पके सं. मृदुत्व तेने ऋतोऽत् कगचज त्वस्य डिमात्तणोवा क्लीबेसम् ए सूत्रोथी मउत्तणं रूप सिद्ध थाय. ॥ १२ ॥
इत्कृपादौ ॥ १२ ॥ कृपाश्त्यादिषु शब्देषु श्रादेत इत्वं नवति ॥ किवा । हिययं । मिदं रसे एव । अन्यत्र महं । दिडं । दिट्टी । सिहं । सिट्टी। गिएठी। पिछी। जिउ । निहो । निङ्गारो। सिङ्गारो । सिला।
For Private and Personal Use Only