________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ए
मागधी व्याकरणम्. रूप थाय. अहीं बहुल अधिकार चालेने तेथी कोईठेकाणे मात्र शब्द मां पण आ नियम लागु पके जेम-सं. भोजन-मानं तेनुं भोअण-मेत्तं एवं रूप थाय. ॥ १ ॥
॥ ढुंढिका ॥ मात्रट ७१ वा ११ एतवन्मात्र- यत्तदेतदोऽतोरित्तिभएतबुक् इति एतावत् स्थाने एत्तिथ श्रादेशः अनेन वा एत्वं मा मे सर्वत्र रबुक् अनादौ हित्वं त्त ११ क्लीबेसम् एत्तिअमेत्तं इति सिकं यत्र न एकारस्तत्र हृवः संयोगे मा म शेषं तहत् एत्तिश्रमत्तं । नोजन-मात्रं नोजनं च तन्मात्रं च जोजनमात्रं कगचजेति तयुक् श्रवर्णाश्रय नोणः अनेन मात्रस्याकारस्य एकारः सर्वत्र रखुक् अनादौ हित्वं त्त ११ क्लीबेसम् जोश्रण-मेत्तं इति ॥ १ ॥ टीका भाषांतर. मात्रट् प्रत्ययना मकारनी अंदर रहेला आकारनो विकटपे एकार श्रायजे. सं. एतावन्मात्र- तेने यत्तदत्तदोऽतोरित्तिए सूत्रथी एतावत् ने ठेकाणे एत्तिअ आदेश थाय. पठी आ चालता सूत्रथी विकटपे एकार थाय. पनी स. र्वत्र रलुक् अनादौ द्वित्वं क्लीवेसम् ए सूत्रोथी एत्तिअमेत्तं रूप सिम थाय. ज्यारे विकहपे एकार न थाय त्यारे ह्रस्वःसंयोगे अने बाकी पूर्ववत् सूत्रो लागी एत्तिअमत्तं एबुं रूप सिद्ध थाय. सं. नोजनमात्रं (तेनोअर्थ भोजन एवं मात्र) तेने कगच. अवर्णोऽय० श्रा चालता सूत्रे आकार नो एकार सर्वत्र रलुक अनादौ द्वित्वं क्लीयेसूम् ए सूत्रोथी भोजणमेत्तं एवं रूप सिद्ध श्राय. ॥ १ ॥
उदोघाः ॥ २ ॥ श्राशब्दे श्रादेरात उद् उच्च वा जवतः ॥ उल्लं । उल्लं । पदे अखं । थई । बाह-सलिल-पवहेण उद्देश ॥ २ ॥ मूल भाषांतर. आर्द्र शब्दना श्रादि आकार नो उकार अने ओकार विकटपे थाय. सं. आर्द्र तेनुं उल्लं तथा ओलं थाय अने परे अल्लं तथा अदं पाय. सं बाष्पसलिलप्रवाहेण आर्द्रयति- तेनुं बाह-सलिल-पवहेण उल्लेइ एवं रूप धाय. ॥२॥
॥ ढुंढिका ॥ अच्च उच्च उदोत् ११ वा ११ आई १ श्राई-सर्वत्र उर्ध्व ोपे कगटडेति दबुक् हरिजादौ लः इतिवा लत्वं श्रनादौहित्वं सद । ११ क्लीबेसम् मोनु० उद्धं उवं पदे अलं अहं । बाष्प- बाष्पेहो
For Private and Personal Use Only