________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्. इति पोवः प्रस्थाप्यते स्म क्तप्रत्ययः तलुगावातजावकर्मसु णिग्लोपः व्यंजनाददंतेऽत तोऽऽ स्थष्टाथ ष्टा गहितीयतुर्य ठ ग। निः पूर्व प्रती उत्परी माव्यस्थोः प्रतिस्थाने परि पोवः अनेन वा था श्र ११ अतः से?ः परिढवि परिहाविजे सम् पू. वकः संवि संगवि । पूर्ववत् प्राकृत- सर्वत्र रबुक् रुतोऽत् कृ क कगचजेति कतयोर्बुक् श्रवों अनेन वा था श्र ११ क्लीबेसम् पययं पाययं तालवंत- ददेदोक्ते झस्थाने श्नत् व्रतेएटः तस्यएट श्रादेशः अनेन वा था श्र ११ क्लीबे सम् तलविएटं तालविएटं तलवोएटं तालवोण्टं । हालिक नाराच बलाका कुमार अनेन हा ह न ना व वा म मा कगचजेति कवयो क् ११ अतः सेझैः अंत्यव्यंजनस्य च हलि हालि । नरा नारा । वलया वलाया कुमरो कुमारो खादिर ११ अनेन श्राप कगचजेति दलुक् क्लीबे सम्ण खरं खारं ब्राह्मण- सर्वत्र रखुक् पदमश्मष्मस्मह्मांमः नोणः अनेन वा आ अ अतः सेोंः बह्मणो बाह्मणो । पूर्वाह्नसर्वत्र रबुक् धनादौहित्वं अनेन वा था थ पदेति ण्हा श्रादेशः श्रतः से?ः पुवण्हो पुवाहो ॥ दवामि- अधोमनयां नलोपः श्रनादौहित्वं हवः संयोगे ११ अंत्यव्यंग सबुक् दवग्गी दावग्गी। चाटु- टोडःक्कीबे दीर्घः चडू चाडू ॥ ६७ ॥ टीका भाषांतर. अव्यय अने उत्खात विगेरे शब्दोना आदि आकारनो विकटपे अकार थायने. सं. यथा तेने आयोजः खघथध० आ चालता सूत्रे विकटपे अ आ थाय. पगी अव्यय ए सूत्रथी सु लोप थर जह अने जहा रूप सिह थाय. सं. तथा तेने खघथ० चालता सूत्रे विकल्पे अ आ थाय एटले तह तहा रूप थाय. एवीरीते सं. अथवानुं अहव अहवा एवं रूप थाय. अने सं० वा नु व वा अने ह नुं ह हा एवं रूप थाय. इत्यादि जाणी लेवु. सं. उत्खात तेने आ चालता सूत्रे अ आ थाय पी कगटड० द्वितीयतुर्य खाकः कग चज० अवर्णो क्लीबे सम् मोनु० ए सूत्रोथी उक्खयं उक्खायं एवां रूप थाय. सं. चमर- तेने आ चालता सूत्रे विकटपे आ अ याय पनी अतः सेोः ए सूत्रथी चमरो चामरो रूप थाय. सं. कालक- तेने आ चालता सूत्रे विकल्पे अ आ थाय पी कगचज० अतः सेोः ए सूत्रोथी कलओ कालओ रूप थाय. सं. स्थापित तेने स्थष्टाथक्क० ए सूत्रथी स्था ने ठेकाणे ठा थाय.
For Private and Personal Use Only