________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ज
मागधी व्याकरणम्. वह प्रापणे वह ह हरणे ह कृञ् करणे कृ चर् गतिलक्षणयोः । चर प्रवहणं प्रवाहः । प्रहरणं प्रहारः । प्रकरणं प्रकारः । प्रचरणं प्रचारः । सर्वत्र नावे घञ् वृद्धिरबुक् अनेन सर्वत्र व वा ह हा क का च चा कगचजेति चस्य वा कस्य वा बुक् ११ अतः सेझैः प. वहो पवाहो । पहरो पहारो। पयरो पयारो प्रपू० स्तु प्रस्तवनं प्रस्तावः प्रात्सुपुतो इति घञ् वृद्धिः सर्वत्रेति रलुक स्तस्य थोऽसमस्तस्तंबे स्तस्यथः। द्वितीयतुर्ययोरुपरि० धकारपश्चात् तकारस्यागमः अनेन वा श्रा श्र ११ श्रतः सेोः पत्थवो पत्थावो । रंगी रागे रंज रंजनं रागः जावकत्वे घञ् घनि नावकरणे न बुक् . हिररक्ते निढस्यजोकगौ जग् लोकात् राग इतिजातं ततः कगचजेति गूबुक् ११ अतः सेझैः। राम्रो ॥ ६७ ॥ टीका भाषांतर. घञ् प्रत्ययनिमित्त अयेली वृधिना आकारनो विकटपे अकार थाय. प्र उपसर्ग युक्त एवा वह धातुने घञ् प्रत्यय आवी प्रवाह रूप थाय. प्र उपसर्ग युक्त एवा हृ ( हरण करवू ) कृ ( करवू ) चर् ( चालवू नक्षण करवू ) तेमने नावे घम् प्रत्यय आवी प्रवाह प्रहार अने प्रचार एवां रूप आय. पी वृद्धि थाय अने आ चाखता सूत्रथी अ आ थाय. पळी कगचज अतः से?ः ए सूत्रोथी पवहो पवाहो पहरो पहारो पयरो पयारो एवां रूप सिद्ध थाय . सं. प्र उपसर्ग स्तु धातुने प्रात्मदुतो ए सूत्रथी घञ् प्रत्यय आवे. पजी वृद्धि सर्वत्ररलुक् स्तस्यथोऽसमस्तस्तंबे द्वितीयतु. आ चालता सूत्रे आ अ श्राय. अतः से?ः ए सूत्रोथी पत्थवो पत्थावो एवां रूप थाय. सं. रंगी ए धातु राग अर्थमा प्रवर्ते तेने नावे घञ् प्रत्यय आवे. पनी भावकरणे ए सूत्रथी न नो लोप थइ वृद्धि थाय. पली ज नो ग थाय एटले राग एवं रूप सिद्ध आय. पी कगचज अतः सेोंः ए सूत्रोथी राओ रूप सिद्ध श्राय. ॥ ६ ॥
महाराष्ट्रे॥६५॥ महाराष्ट्र शब्दे श्रादेराकारस्य अद् नवति। मरह। मरहछो॥६॥ मूल भाषांतर. महाराष्ट्र शब्दना आदि आकानो अकार श्राय ने. सं. महाराष्ट्र तेनां मरहट्टं मरहट्ठो एवां रूप सिद्ध थाय. ॥ ६ए॥
॥ढुंढिका ॥ महाराष्ट्र ७१ महाराष्ट्र- महाराष्ट्र हरोः इति हरो प्रत्ययः। श्रनेन र रा ह्रखः संयोगे हा ह हृष्टस्यानुष्ट्रेष्टस्यतः द्वितीय पूर्व उ . ट ११ पुंनपुंसकात् क्लीबे सम् श्रतः सेझैः मरहठं मरहठो ॥६५॥
For Private and Personal Use Only