________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्. निष्प्रती उत्परी माव्यस्थो ॥ ३० ॥ निर् प्रति इत्येतो माल्यशब्दे स्थाधातौ च परे यथासंख्यं उत् परिश्त्येवंरूपौ वा जवतः । अनेदनिर्देशः सर्वादेशार्थः ॥ उमालं। निम्मलं । उमालयं वह । परिहा पश्टा । परिटिशं पट्टिकं ॥३॥ मूल भाषांतर. प्राकृतमा निर् अने प्रति ए बे उपसर्गोनी पनी जो माल्यशब्द अने स्थाधातु आवे तो यथासंख्याए ओत् निर् एवां रूपवाला विकटपे थाय. अहिं जे अन्नेदनिर्देश कर्यो ने ते शब्दने स्थाने सर्व आदेशने अर्थे बे. संस्कृत निर्माल्य शब्दनुं आ सूत्रथी ओमालं तथा निम्मल्लं एवां रूप धाय. तेउपर उदाहरण आपेले संस्कृत निर्माल्यं वहति एवं हतुं तेनुं प्राकृत श्रा नियमप्रमाणे-ओमालयं वहह एवं थाय. संस्कृत प्रतिष्ठा तेनुं आ नियमथी परिहा अने विकटपे पहठा एवां रूप पाय. संस्कृत प्रतिस्थित तेना परिडिअं अने पइडिअं एवां रूप थाय. ॥ ३० ॥ .
॥ढुंढिका ॥ निश्च प्रतिश्च निष्प्रती उच्च परिश्च उत्परी १५ माल्यश्च स्थाश्च माव्यस्थौ तयोः वा ११ निर्माल्यं निर्गतं माढ्यं येषां क्लीवे स्म् अधोमनयां यबुक् अनेन वा निरःस्थाने उ मोनु उमालं पदे निर्मात्यः ह्रस्वःसंयोगे मा म सर्वत्र रबुक् अनादौ हित्वं अधोमनयां यदुक् सेवादौहित्वं निम्म । सा प सहत्य दिलं श्रद्यवि. उसहयगंधर हियंपि उवसियनयरदेव व उमालयं वह १ श्रस्यार्थः हे जगवन् त्वया स्वहस्तदत्तं निर्मात्यं सा स्त्री अद्यापि वहति निर्मात्यं गंधरहितमपि उहसितनगरगृहदेवतेवेत्यर्थः निर्मात्यकं वा स्वार्थे कश्च वाऽन्यत्पूर्ववत् उमालयं । प्रतिस्था स्थष्टाथक्कचिट्टनिरप्पाः स्था ग वा ऽनादौ हित्वं द्वितीय पूर्वस्य अने. न वा प्रतिस्थाने परि पदे सर्वत्र रखुकू कगचजेति तबुक् परिडा पश्टा पूर्ववत् क्त प्रण गदोसोनुविद्यादिष्वेकस्मिन् स्त्रीणां हाहि कगचजेति तबुक् परिहिथं पट्टिकं ॥ ३० ॥ टीका भाषांतर. निर अने प्रति ते निष्प्रती कहेवाय. उत् अने परि ते ओत्परी कहेवाय. माल्य भने स्थान ते बने पर उते थाय. निर गयुंडे माख्य ( पुष्पादि ) जेमर्नु ते निर्माल्य कहेवाय. अहिं क्लीवेसम् अधोमनयां ए सूत्रथी य नो लुक् अयो. पड़ी
For Private and Personal Use Only