________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
७३
॥ टुंढिका ॥ मयट्र ७१ अश् ११ वा ११ अश् इत्यादेशो नवति विषमय शषोः सः अनेन वा मस्य मध्ये योडकारस्तस्य अश् कगच० यलुक् अतः से?ः डित्यं विसम विसम ॥५०॥ टीका भाषांतर. मयट् प्रत्यय पर उतें आदि अकारने स्थाने अइ एवो श्रादेश वाय. सं. विषमय तेने शषोः सः आ चालता सूने मकारमा रहेला अकारने स्थाने अइ थाय. पनी कगचअतःसे? डित्यं ए सूत्रथी विसमइओ अने विसमओ रूप सिद्धथाय. ॥५॥
ईहरे वा ॥१॥ हर शब्दे श्रादेरत ईर्वा नवति ॥ हीरो हरो ॥५१॥
मूल भाषांतर. हरशब्दमां आदि अकारनो विकल्पे ईकार श्राय. सं० हर तेमुं हीरो तथा हरो एवां रूप थाय. ॥५१॥
. ॥ढुंढिका॥ हर ७१ वा ११ हर अनेन वास्य ही ११ श्रतःसेझैः हीरो हरो॥५१॥ टीका भाषांतर. हर शब्दना आदि अकारने स्थाने विकटपे ईकार आय. सं. हर तेने चालता सूत्रथी ईकार था अतःसेटः एसूत्रवडे हीरो तथा हरो एवां रूप थाय. ५१
ध्वनिविष्वचोरुः॥५॥ अनयोरादेरस्य उत्वं नवति ॥ कुणी । वीसुं ॥ कधं सुण । शुनक इति प्रकृत्यंतरस्य ॥ श्वनशब्दस्य तु सा साणोति प्रयोगौ नवतः॥५॥ मूल भाषांतर. ध्वनि अने विष्वक् शब्दना आदि अकार नो नकार श्राय. संस्कृत ध्वनि शब्दना आदि अकारनो उकार थश् झणी रूप सिद्ध थाय. विष्वक् शब्दनुं वीसु एवं रूप श्राय. सं. शुनक शब्दनुं सुणओ रूप थाय. ते शुनक एवी बीजी प्रकृतिमां श्राय. अने सं. श्वन् शब्दना तो सा अने आणो एवां बे रूप श्राय . ॥५॥
॥ढुंढिका.॥ ध्वनिश्च विष्वक्च ध्वनिविष्वको तयोः ६।३।११ ध्वनि ११ त्वथ्व धध्वां चबजकाः ज्ञः अनेन ऊस्य कु नोणः क्लीबेसौ णि णी अंत्यव्यं० सबुक् कुणी । विष्वक् सर्वत्रवलुक् लुप्तयवरदीर्घः वि वी शषोः सः अनेन सस्य सु बहुलाधिकारात् वा सू खरेमश्चेत्यनेनान्यस्यापि व्यंजनस्य मः कम् वीसुं। शुनक ११ शषोः सः श
१०
For Private and Personal Use Only