Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ BReseazsecausedusandassed श्रीजयशेश्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् causewarespoguessodANUSense English - Her hands, legs and the edge of the eyes are red as ever just as the new sprouted leaves of the branches of the Ashoka tree which are red when sprouted. 影听听听听听听听听听听听听听听听听 मुक्तालङ्कारसारानी, फुल्ल्लत्पुष्पेव मल्लिका। संवीतविशवाच्छादा, धौरिवात्तशरधना // 45 // अन्वय:- फुल्लपुष्यामल्लिका झ्व मुक्तालङ्कारसारानी आत्तशरद्घनाघौःश्वसंवीतविशवाच्छावादमयन्ती सभामण्डपं समागच्छत // 4 // रणम:-फल्लन्ति विकसन्ति पुष्पाणि यस्यां सा फुल्लतपुष्पामल्लिका इव मुक्तानाम् अलवारा:मुक्तालबारा:मुक्तालबारै सारं श्रेष्ठ अझंगस्था: सामुक्तालझारसाराङ्गी शरदिघना:शरद्घना: आत्ता: गृहीता:शरघना: यथा साात्तशरधनापौर विशवक्षासौ आच्छादव विशदाच्छावः। संवीत: विशवाच्छावः बेतवसनं यया सा संबीतविशवाच्छावा परिहिताश्वेतवसना दमयन्ती मण्डपं समागता // 4 // मालाई.. मक्तालार: शोभमाना अतएव फुल्लतपुष्पा मल्लिका इव भासमानाश्वेतवस्त्रपरिवानेन शरदयन: आवृता यौः इव विराजमाना दमवन्ती मण्डपं समागमत्॥४५॥ વર:- વિકાસ પામેલાંmોવાળી જાણે માલતીલતાહોનહીં તેમ મોતીઓના આભૂષણોથી સજજમનોહર શરીરવાળી, શરદતના વાદળાંઓથી છવાયેલાં આકાશની પેઠ જણે વેતરંગની સાડી પહેરી છે એll૪પા हिन्दी.. विकसित हुए फूलोंवाली मालतीलता हो वैसे मोतीओं के अंलकारो से मनोहर शरीरवाली, शरद ऋत के बादलों से जैसे / आकाश छा जाता है उसी तरह जिसने श्वेतरंग की साडी पहनी है ऐसी,॥४५॥ मराठी:- उमलणान्या फुलांनी शोभणाचा मोगद्याच्या लतेप्रमाणे मोत्यांच्या अलंकारांनी सुंदर बनलेल्या शरीराने शोभणारीवशरद ऋतूतील मेघरूपी वस्त्र नेसलेल्या आकाशाप्रमाणे श्वेतवस्त्र परिधान केलेली दमयन्ती सभामण्डपात आली.॥४५|| दाच Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.