Book Title: Jain Dharm Prakash 1935 Pustak 051 Ank 01 Suvarna Mahotsav Visheshank
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir :: श्री रेन प्राश पावं पावं मुनिजनपथं कृत्यकार्येषु लीनः स्तावं स्तावं गुणिगुणगणं शुद्धसम्यक्त्वधारी । नावं नावं जिनवरवरं नीतपुण्यप्रकर्पः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्बुद्धिचन्द्रः ॥ ३॥ दायं दायं स्वऽभयमतुलं प्राणिपु प्रीतिपुझं धायं धायं सुमतिमहिलां क्लुप्तकल्याणपोतः । भायं भायं प्रवचनवचो वीरदेवाभिमानः __स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्बुद्धिचन्द्रः ॥४॥ मारं मारं रतिपतिभटं त्यक्तमोहादिदोषो धारं धार यतिपतिपदं कृत्तकर्मारिवर्गः । वारं वारं कुपथगमनं जैनराद्धान्तरक्तः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्बुद्धिचन्द्रः ॥५॥ द्वेपं द्वेपं कपटपटुकं निह्नवं न्यायमुक्तं पेपं पेपं कुशलविकलं कर्मवारं प्रभूतम् । पोपं पोपं विमलकसलं चित्तरूपं महात्मा स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्बुद्धिचन्द्रः ॥६॥ शोषं शोपं कलुपजलधिं ध्वस्तपापादिपङ्कः प्लोपं प्लोपं सकलमशुभं शुद्धधीानमनः । तोपं तोपं भविजनमनो जैनतत्त्वादिभिर्यः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥७॥ सिद्धान्तोदधिमन्थनोत्थविमलज्ञानादिरत्नब्रज शिष्येभ्यो वितरन् समाधिसहितः संप्राप नाकं शुभम् । सोऽयं मद्गुरुरन्यहं विजयतां श्रीवृद्धिचन्द्रोमुनि स्तस्यैव स्तुतिरूपमष्टकमिदं भव्याः पठन्तु प्रगे ॥८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 213