________________
२४ : आणा-आदेश
आणा-आज्ञा । आण त्ति उववायो त्ति वा उवदेसो त्ति वा आगमो ति वा एगट्ठा ।
__(दशजिचू पृ ३३८) आणेति वा सुतं ति वा वीतरागादेसो त्ति वा एगट्ठा। (दशजिचू पृ ३२) आण त्ति वा नाण त्ति वा पडिलेहि त्ति वा एगट्ठा । (आचू पृ १९८) आणा उववाय वयण निद्देसे ।'
(भ ३/७१) आणुपुग्वि-क्रम । ____ आणुपुव्वी परिवाडी कमो एगट्ठा।
(आवचू . ३३४) आणेति-लाता है। आणेति व देति व उवणामेति ।'
(अंवि पृ ८३) आतट्ठि-आत्मार्थी । आतटठी आत्मार्थी आयतार्थी वा ।
(दश्रुचू प २७) आतिण्ण-पूजित ।
___आतिण्णं ति वा पूजितं ति वा एगट्ठा । (दशजिचू पृ २०४) आवर्श --स्वच्छ, निर्मल ।
__ आदर्शः शुद्धः स्फटिक: अलक्तकः । (विभाकोटी पृ ७७५) आदान-प्रसूति । ___ आदानं प्रसूतिराश्रयो वा ।
(सूचू १ पृ ३८) आदित्य-सूर्य । - आदित्यः सविता भास्करः दिनकरः । (आवचू १ पृ ४६१) आदियति-ग्रहण करना । आदियति ति वा गेण्हितित्ति वा...आयरणंति वा एगट्ठा ।
(दशजिचू पू २६६) आदेश-व्यवहार । आदेश व्यवहारः उपचारः ।
(विभाकोटी पृ ९५६) १. देखें-परि०२
३. देखें-परि०३ २. देखें-परि० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org