________________
१५० , सहइ-सामायिक
सहइ-सहन करता है। सहइ खमइ तितिक्खइ अहियासेइ ।'
(अंत ६/५) सागय स्वागत । सागयं सुसागयं कथञ्चिदेकाौँ ।
(भटी प ११६) सागारिक-जननेन्द्रिय । सागारिक मेहनं लिङ्गम् ।।
(आवटि प २५) सागारिय-शय्यातर ।
सागारियस्स णामा, एगट्ठा णाणावंजणा पंच । सागारिय सेज्जायर, (सेज्जा) दाता य (सेज्जा) धरे (सेज्जा) तरे वावि ।।
(निभा ११४०) सात-सुख ।
सातं ति वा सुहं ति वा अभयं ति वा परिणिव्वाणं ति वा एगट्ठा । सातं ति वा सुहं ति वा परिणिट्ठाणं ति वा अभयं ति वा एगट्ठा ।
(आचू पृ ३१) सातं सुखं रतिरित्येकोऽर्थः।
(बृकटी पृ ६६७) साधु-साधु। साधु त्ति वा संजतो त्ति वा भिक्खु ति वा एगळं ।
(दशजिचू पृ २६३). साधुः निसंगो मुनिः।
(विभाकोटी पृ ६१३) साध्यते-निष्पन्न किया जाता है। ___ साध्यते निष्पाद्यते ज्ञाप्यते ।
(दशहाटी प ३४) सामायिक–सामायिक ।
समया सम्मत्त पसत्थ संति सुविहिअ सुहं अनिदं (अनिई ? ) च ।
अदुगुंछियमगरिहियं अणवज्जमिमेऽवि एगट्ठा। (आवनि १०३३) १. देखें-परि० ३
४. देखें-परि० २ । २. देखें-परि० २ ३. देखें-परि० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org