Book Title: Ekarthak kosha
Author(s): Mahapragna Acharya, Kusumpragya Shramani
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट ३ । ३६१
प्रभाति-प्र-भांक दीप्तौ। प्रविशति-प्र-विशंत् प्रवेशने । प्रेरयन्ति-प्र-ईरण क्षेपे । फंदेइ -स्पदुङ् किञ्चिच्चलने । फरूसेज्ज-पृश् पालनपूरणयोः । फासेइ-स्पृशत् संस्पर्श ।। फुडीकज्जंति-स्फुट-डुकृग् करणे । बंधेज्ज-बन्धंश् बन्धने । बीभिति-जोभीक् भये । बुज्झइ-बुध अवगमने । बेति--ब्रग्क व्यक्तायां वाचि । भंज-भञ्जोंप आमर्दने । भक्खति-भक्षण अदने । भणति-भण शब्दे । भमते-भ्रमू चलने । भवति-भू सत्तायाम् । भासते-भासि दीप्तो। भासेइ-भाषि च व्यक्तायां वाचि । भिदति-भिदृपी विदारणे। भुंजते-भुजप् पालनाभ्यवहारयोः । मंतेहिति-मन्त्रिण गुप्तभाषणे । मग्गइ-मार्गण् अन्वेषणे । मन्नंतिमनयि बोधने । मरिसेति-मृषीच तितिक्षायाम् । महेज्ज--मन्थ हिंसासंक्लेशयोः । मिणइ-मीण मतौ। मिणति–माङ क मानशब्दयोः । मुच्चइ---मुचण् प्रमोचने । मुज्झइ-मूर्छा मोहसमुच्छाययोः । मोहेति-मुहीच वैचित्ये । युज्यते-युज पी योगे। रज्जइ---रजी रागे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444