Book Title: Ekarthak kosha
Author(s): Mahapragna Acharya, Kusumpragya Shramani
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 437
________________ ३६० , परिशिष्ट ३ परितप्पइ-परि-तपं सन्तापे । परितालेति-परि-तडण मापाते । परिधावति-परि-धावूग् गतिशुन्योः । परिनिव्वाइ-परि-निर्-वांक गतिगन्धनयोः । परिभवति-परि-भू-सत्तायाम् । परिभासति-परि-भाषि च-व्यक्तायां वाचि । परियट्टति-परि-अट गती। परियत्तेइ-परि-वृतुङ् वर्तने । परिवत्तते-परि-वृतुङ् वर्तने । परिवहेति-परि-व्यथिष् भयचलनयोः । परिहायति-परि-ओहांक त्यागे । परुवेइ-प्र-रूपण रूपक्रियायाम् । पलुक्कइ-प्र-लोकृङ् दर्शने । पविद्धसति-प्र-वि-ध्वसूङ अवलंसने । पवीलए-प्र-पीडण् गहने । पव्वइज्जा-प्र-व्रज गती। पव्वहेति-प्र-व्य थिए भयचलनयोः । पवेदेमि-प्र-विदिण् चेतनाख्याननिवासेषु । पहर-प्र-हृग हरणे। पाटयति-पट गती। पालेइ-पलण् रक्षणे। पावइ-प्र-आप्लृट् व्याप्ती । पासइ-दृशप्रेक्षणे । पियइ-पां पाने । पीडइ-पीडण् गहने। पीहेइ-स्पृहण ईप्सासाम् । पूरेइ-पृश् पालनपूरणयोः । पेक्खति-प्र-ईक्षि दर्शने । पेहति-प्र-ईक्षि दर्शने । प्रचोदयति-प्र-चुदण् संचोदने । प्रत्येति-प्र-इंणक गतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444