Book Title: Ekarthak kosha
Author(s): Mahapragna Acharya, Kusumpragya Shramani
Publisher: Jain Vishva Bharati
View full book text
________________
३९२ : परिशिष्ट ३
रमंति-रमि क्रीडायाम् । रीयति-रीच् स्रवणे, रीश् गतिरेषणयोः । रुंभेज्ज-रुधृपी आवरणे । लज्जामो-ओलस्जैति वीडे । लन्भति-डुलभिष् प्राप्तो। ललंति-ललिण ईप्सायाम् । लुक्कइ–लोकङ् दर्शने । लेसेज्ज—श्लिषच आलिगने । वंदइ-वदुङ् स्तुत्यभिवादनयोः । वक्कमंति-अव-क्रमू पादविक्षेपे । वन्दते-वदुङ स्तुत्यभिवादनयोः। वज्त्तेज-वृतुङ्व र्तने । वप्फति-(दे) वमेंति--टुवमू उगिरणे । वयंति-व्रज गती। वर्णयति-वर्णण वर्णक्रियाविस्तारगुणवचनेषु । वासेइ-वासण उपसेवायाम्, वसं निवासे ? विउक्कमंति-वि-उद्-क्रम पादविक्षेपे । विउट्टिज्जइ-वि-कुट्टण कुत्सने छेदने च । विकड्डति-वि-कृषं कर्षणे । विकत्ताहि-वि-कृतैत् छेदने । विच्छिदति-वि-छिदृपी द्वधीकरणे । विच्छुभ-वि-क्षुभश् संचलने । विज्झीयति-वि-उज्झत् उत्सर्गे । विद्धसति—वि-ध्वंसूङ् अवस्रंसने । विधावति-वि-धावूग् गतिशुद्धयोः । विनयन्ति-वि-णींग प्रापणे । विप्परिचे?ते-वि-परि-चेष्टि चेष्टायाम् । विप्परिवतते-वि-परि-वृतुङ वर्तने । विभयंति-वि-भञ्जओप् आमर्दने । विभावेमि-वि-भू सत्तायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 437 438 439 440 441 442 443 444