Book Title: Ekarthak kosha
Author(s): Mahapragna Acharya, Kusumpragya Shramani
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 440
________________ परिशिष्ट ३ । ३६३ विलग्गइ-वि-लगे सङ्गे। विलुपति--वि-लुप्लुती छेदने । विशति-विशंत् प्रवेशने । विशेषयति-वि-शिष्लप विशेषणे विसोधेति-वि-शुधंच शौचे। विहण-वि-हनंक हिंसागत्योः । वोसिरति-वि-उद् सृजिच् विसर्गे। वृणीते-वृश संभक्तो। वृणोति-वृग्ट वरणे । संकुयंति-सम्-कुचत् संकोचने । संघट्टेज्ज–सम्-घट्टण चलने संचारयन्ति-सम्-चर गतौ । संचालयन्ति--सम्-चलण भृतौ । संचिट्ठते-सम्-ष्ठां गतिनिवृत्ती । संजमंति-सम्-यमू उपरमे। संजायते-सम्-जनैचि प्रादुर्भावे । संधंसेज्ज–सम्-ध्वंसूङ् अवस्रंसने । संधयेत्–सम्-धे पाने । संधावति-सम्-धावूग गतिशुद्धयोः । संपेहेति-सम्-प्र-ईक्षि दर्शने । संप्रेक्षते-सम्-प्र-ईक्षि दर्शने । संभवति–सम्-भू सत्तायाम् । संलुक्कइ-सम्-लोकङ् दर्शने । संवरेज्जा-सम्-वृग्ट वरणे । संसारेइ-सम्-सृ गती। सक्कारेइ-सद्-डुकृग् करणे । सक्के इ-शक्लट शक्तो। सज्जइ---षजं सङ्गे । सडइ-शट रुजाविशरणगत्यवशातनेषु । सद्दहइ ---श्रद्-डुधांग्क धारणे । समवतरन्ति--सम्-अव-तृ तरणप्लवनयोः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444