Book Title: Ekarthak kosha
Author(s): Mahapragna Acharya, Kusumpragya Shramani
Publisher: Jain Vishva Bharati
View full book text
________________
३९४ : परिशिष्ट ३
समवयन्ति–सम्-अव-इंण्क् गतौ । समारभइ-सम्-आ-रभिं राभस्ये । सम्माणेइ-सम्-मानण् पूजायाम् । सम्मिल न्ति-सम्-मिलत् श्लेषणे । सहति-षहि मर्षणे। साध्यते-साधंट संसिद्धौ । सिंचंति-षिचीत् क्षरणे। सिज्झइ-षिधंच संराद्धौ । सिणावेंति-व्णांक शौचे । सूयते-धूक प्रसवैश्वर्ययोः । सोभते-शुभि दीप्तौ। सोयइ-शुच शोके । स्तौति-ष्टुग्क् स्तुतौ । स्पृशति-स्पृशंट संस्पर्शे । स्फाटयति-स्फट विशरणे । शृणोति-श्रृंट् श्रवणे । हणंति-हनंक हिंसागत्योः । हरंति-हग हरणे। हवइ-भू सत्तायाम् । हसंति-हसे हसने । हायति-ओहांक् त्यागे। हिंसति-हिसुण हिसायाम् । हीलेति-हीलण निन्दायाम् ।'
१. धातु पृ३६४ : लौकिक धातु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 439 440 441 442 443 444