Book Title: Ekarthak kosha
Author(s): Mahapragna Acharya, Kusumpragya Shramani
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट ३ : ३८९
निब्भच्छेज्ज-निर्-भत्सिण संतर्जने। . निविशति-नि-विशंत् प्रवेशने । निव्वंजीयंति-निर्-वि-आ-अजौप्-व्यक्त्यादौ निष्पाद्यते-निस-पदिंच गती। निसृजति-नि-सृजिच् विसर्गे। पंउजेज्जा-प्र-युज पी योगे। पंतावेज्ज--प्र-अम् गतौ। पक्खति-पक्षण परिग्रहे। पक्खते-दृश प्रेक्षणे। पगासेति-प्र-काशृङ् दीप्ती । पच्चति-दुपची पाके । पच्चाणेति-प्रति-आ-णींग्-प्रापणे । पच्छति-प्रछंत् जीप्सायाम् । पडइ-पत्लु-गतो पडिक्कमिज्जइ-प्रति-क्रमू पादविक्षेपे । पण्णवेइ-प्र-ज्ञांश् अवबोधने । पत्तियइ-प्रति-इंण्क् गतौ। पत्थयति-प्र-अर्थणि उपयाचने। पधावति-प्र-धावूग् गतिशुद्धयोः । पधोवेति-प्र-धून' विधूनने । पन्नायति-प्र-ज्ञांश् अवबोधने । पभासेइ-प्र-भासि दीप्तो । पमिलायति-प्र-म्लैं गात्रविनामे । पयाति-प्र-यांक गती। पर्यालोचयति-परि-आ-लोचङ् दर्शने । परिक्कमिज्ज-परि-भू पादविक्षेपे। परिघमति-परि-धूर्णत भ्रमणे । परिचेट्ठति-परि-चेष्टि चेष्टायाम् । परिच्चयंति-परि-त्यजं हानी । परिच्छिदति-परि-छिपी द्वधीकरणे । परिजाणेइ-परि-ज्ञांश् अवबोधने । १. प्रा ४/५६ धूगेधुवः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444