Book Title: Ekarthak kosha
Author(s): Mahapragna Acharya, Kusumpragya Shramani
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट ३ : ३७ छिन्नति-छिपी द्वैधीकरणे, गुंक्-हिंसायाम् । छुभति-क्षुभश् संचलने । जंपति-कथण' वाक्यप्रबन्धने । जहेज्ज-ओहांक त्यागे। जाणइ-मांश् अवबोधने । जूरइ-खिदिप्' दैन्ये। जेमेति-जिमू अदने। जोत्तेज्ज-युजण्-सम्पर्चने । ज्ञाप्यते-ज्ञांश् अवबोधने । टिट्टियावेइ (दे)। ठवेति-ष्ठां गति निवृत्तौ। डझति-दहं भस्मीकरणे । णमंसइ–णमं प्रह्वत्वे । णामेति-णमं प्रह्वत्वे । णाहिति-ज्ञांश् अबबोधने । णिकड्डति-नि-कृषं कर्षणे । णिक्खुस्सति-निर्-क्रुशं आह्वानरोदनयोः । णिज्झायति-निर्-ध्ये चिंतायाम् । णिद्धावति-नि-धावूग् गतिशुद्योः । णिरिक्खति-निर्-ईक्षि दर्शने । णिलिक्खति-निर्-ईक्षि दर्शने । जिल्लवेति-निर्-लूग्श्-छेदने, निस्-सृ'-गतो ? णिसरति-नि-सृजिच् विसर्गे। णिहेति-नि-दुधांग्क् धारणे । णीहरति-निर्-हग हरणे। णूमें ति (दे)
१. प्रा ४/२ कथेवज्जर पज्जरोप्पाल पिसुण-संघ-बोल्ल-चव-जम्प-सीसा
साहाः। २. प्रा ४/१३२ खिदेमॅरविसूरी। ३. प्रा ४/७६ निस्सरेोहर-नील-धाड-वरहाडाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444