Book Title: Ekarthak kosha
Author(s): Mahapragna Acharya, Kusumpragya Shramani
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 433
________________ ३८६ । परिशिष्ट ३ किट्टते-कृतण संशब्दने। किरियंति-डुकृग् करणे। किलामेज्ज-क्लमूच ग्लानौ । कोडंति-क्रीड़ विहारे। कोलंति-क्रीड़ विहारे । कुच्छति-कुत्सिण अवक्षेपे। कुब्वइ-डुकंग करणे, कुवं करणे। क्रमति-क्रम पादविक्षेपे। खमइ-क्षमौच सहने । खाति-खाद भक्षणे। खोभेइ-क्षुभश् संचलने । गच्छति-गम्लगती। गरहति-गहण विनिन्दने । गलइ-गलिण् स्रावणे। गिज्झइ-गृधूच् अभिकांक्षायाम् । गिण्हाति-ग्रहीश उपादाने । गुणेति-गुण आमन्त्रणे । गृहाति-ग्रहीश् उपादाने । घट्टेइ-घट्टण् चलने । 'घडइ-घटिष् चेष्टायाम् । घुमति-घूर्णत् भ्रमणे। चञ्चूयते-चर गती। चयंति-त्यजं हानी। चरति-चर गती। चाएति-शक्लुट्' शक्ती । चालेइ-चल कम्पने । चितेहिति-चितुण् स्मृत्याम् । छडु-छर्दण् वमने छिदति-छिपी द्वैधीकरणे । १.धातु पृ ३६४ आगमिकधातु । २. प्रा.४८६ शकेश्चय-तर-तीर-पारा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444