Book Title: Ekarthak kosha
Author(s): Mahapragna Acharya, Kusumpragya Shramani
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट ३
पोल्लति - क्षिपींत्' प्रेरणे । णोल्लसति — क्षिपिच प्रेरणे ।
१८८ :
तक्केइ — तर्क विचारे ।
-
तज्जेति तर्जिण् संतर्जने ।
तवेंति—तपं सन्तापे ।
तसंति - सैच् भये । तालेति-तडण् आघाते । तितिक्खइ -- तिजि क्षमानिशानयोः ।
तिप्पइ - तिपृङ् क्षरणे । तीरेइ - तृ - प्लवनतरणयोः । तुट्ठा एति - (दे ) ? तुदति —तुदींत् व्यथने ।
थणंति - स्तन शब्दे । दयामो- दयि रक्षणे । दिप्पते — दीपैचि दीप्ती । दीसति — दृशं प्रेक्षणे ।
-
दुक्ख इ – दुःखण तत्क्रियायाम् ।
दुरुहइ – दु-रुहं जन्मनि । इज्जति-दु- गती |
देति — डुदांग्क् दाने । धाडेति — निस् सृ गतौ । धारयति - धृग् धारणे । धावति — धावूग् गतिशुद्ध्योः । निअच्छंति - नि-यमूं उपरमे । निंदति - णिदु कुत्सायाम् । निग्गच्छति — निर्गम्लृ गतौ । निच्छोडेज्ज - निर्-छुट्-छेदने । निर्णीयते--निर्-णींग् प्रापणे । निप्पीलए – निस्- पीडण् आघाते ।
१. प्रा ४ / १४३ क्षिपेर्गलत्याड्डक्ख सोल्ल-पेल्ल-णाल्ल- छुह-हुल- परी- घत्ताः । २. प्रा ४/७६ निस्सरेणीहर- नील-घाड-वरहाडा : ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444