________________
३६ : उढ-उप्पल उदृढ-पीड़ित किया हुआ । उद्ढे जित-पराजिते विहले ।
(अंवि पृ २५०) उद्धृत-उखाडा हुआ। उद्धृतः उत्पाटितो गृहीतः ।
(व्यभा २ टी प ५१) उपदेस-उपदेश ।
उपदेसो त्ति वा आदेसो त्ति वा पण्णवण त्ति वा परूवण त्ति वा एगट्ठा।
(नंदीचू पृ ४६) उपनीयते-प्राप्त करता है।
उपनीयते त्ति वा उपपदरिसिते त्ति वा एगढें ।' (सूचू १ पृ १३२) उपयोग-विमर्श ।
उपयोग : चिंता विमर्श इत्यनर्थान्तरम् । (बृकटी पृ १८४) उपयोग--प्रस्तावित क्रम ।
उपयोगोऽधिकार इति पर्यायाः । (आवहाटी २ पृ २३३) उपश्रा-द्वेष । उपश्रा द्वेष इत्यनर्थान्तरम् ।
(व्यभा १ टी प १०) उप्पज्जते-उत्पन्न होता है।
उप्पज्जते त्ति वा बूया दिस्सते सूयते त्ति वा । (अंवि पृ ८३) उप्पल-कमल।
उप्पलाणं पउमाणं कुमुयाणं णलिणाणं सुभगाणं सोगंधियाणं (सुगंधिए) पोंडरीयाणं महापोंडरीयाणं सयपत्ताणं सहस्सपत्ताणं कल्हाराणं कोकणयाणं अरविंदाणं तामरसाणं भिसाणं भिसमुणालाणं पुक्खलाणं पुक्खलच्छिभगाणं ।
(सू २/३/४३)
१. देखें--परि० ३ २. देखें-परि० ३ ३. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org