________________
विधि-विरत : १३५ विधि-प्रकार ।
विधिविधानं भेदः प्रकार इत्यनर्थान्तरम् । (बृकटी पृ १६६) विधिविधानं प्रकारः।
(सूचू १ पृ ४२) विनयन्ति-प्रेरित करते हैं। विनयन्ति प्रेरयन्ति अतिवाहयन्ति ।'
(प्रटी प ६४) विन्नत्तिकारण-ज्ञान का हेतुभूत ।
विन्नत्तिकारणं ति वा जाणितव्वगसामत्थजुत्तं ति वा विन्नत्तिहेउभूयं ति वा एगट्ठा ।
(आवचू १ पृ ७३) विपरिणामइत्ता-विपरिणत कर। विपरिणामइत्ता परिपालइत्ता परिसाडइत्ता परिविद्धंस इत्ता।
(जीवटी प २१) विप्फालण-पूछना।
विप्फालण त्ति पुच्छण त्ति वा एगढ़।। (व्यभा २ टी प २१) विभजन-विभाग। विभजनं विभागः विस्तरः ।
(निचूभा ४ पृ ४०२) विमल-मल रहित । ... विमलं सुद्धं परिमज्जितं ।
(अवि पु २४५) वियंजित-तथ्य ।
वियंजितं ति वा तत्थं ति वा एगट्ठा। (दशजिचू पृ २८६) वियालण-चिन्तन । . वियालणं ति वा मग्गणं ति वा ईहणं ति वा एगळं ।
(आवचू १ पृ १०) विरत--विरत, संयमी। विरते समिए सहिए सया जए।
(सू १/१६/३) १. देखें-परि० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org