________________
१४२ : संघात-संजायते संघात-समागम ।
संघातः समिति समागम एते एगट्ठा। (अनुद्वाचू पृ ५६) संचालयंति-संचालित करते हैं।
संचालयन्ति-संचारयन्ति पर्यालोचयन्ति ।' (ज्ञाटी प २७) संजत--संयमी। संजते विमुत्ते निस्संगे निप्परिग्गहरुई निम्ममे निन्नेहबंधणे ।'
(प्र १०/११) संजम–संयम । संजमो विरती य एगट्ठा।
(दश्रुचू ६२) संजमो त्ति वा सामाइयं ति वा एगट्ठा। (आवचू १ पृ ३४६) संजमठाण-संयमस्थान ।
संजमठाणं ति वा अज्झवसायठाणं ति वा परिणामठाणं ति वा एगळं।
(निचूभा ४ पृ २८१) संजमतवड्डय-संयम-तप-वर्धक । संजमतवड्डए त्ति वा आउत्ते त्ति वा अविधिपरिहारि त्ति वा एगट्ठा ।
(आवचू १ पृ ३४८) संजमबहुल-संयमबहुल ।
संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले। (प्र ८/११) संजय-संयत ।
संजय-विरय-पडिहय (पावकम्मे) पच्चक्खाय-पावकम्मे अकिरिए संवुडे एगंतपंडिए।'
(सू २/४/२५) संजायते होता है। संजायते संभवति संचिट्ठते ।
(अंवि पृ ८३) . १. देखें-परि० ३
३. देखें-परि० २ २. देखें--परि० २
४. देखें-परि० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org