________________
१३२ : वारण-विक्खिण्ण
वामपक्खं ति वा बूया, वामदेसं ति वा पुणो । वामभागं ति वा बूया, वामतो त्ति व जो वदे ॥ अपवामं ति वा बूया, अपसव्वं ति वा वदे।
अवसव्वं ति वा बूया, अप्पग्छ ति वा पुणो ॥' (अंवि पृ७६) चारण-निवारण । वारणं निवारणं प्रवारणं ।
(उचू पृ ५६) वावड-व्यापृत। __ वावडो व्यापूतः नियुक्तः।
(निचूभा ३ पृ. १२०) वावण्ण–विनष्ट।
वावण्णं विणठें कुहितं पूति । (निचूभा २ पृ. ६३) वाहिय-रोगी।
वाहियाण य गिलाणाण य रोगियाण य । (ज्ञा १/१३/२२) विउस्सग--व्युत्सर्ग।
विउस्सग्गो ति वा विवेगो त्ति वा अधिकिरणं ति वा छड्डणं ति वा वोसिरणं ति वा एगट्ठा।
(दशजिचू पृ ३७) विकल्प-विकल्प । विकल्पो व्याहृतिर्भजना।
(विभामहेटी १ पृ ७५७) विकल्प-अंश । विकल्पा अंशा इत्यनर्थान्तरम् ।
(आवहाटी १ पृ ७) विकल्पित--विकल्पित
विकल्पितं रचितं स्वेच्छाकल्पितम् । (व्यंभा ३ टी प ११३) विकूणित-रुदित ।
विकूणिते कूविते य, रुण्ण विक्कंदिते तधा। (अंवि पृ १५५) विविखण्ण-विकीर्ण ।
तधा विक्खिण्ण णिक्खिण्णे विप्पकिण्णे विणासिते । अवकिण्णे।
(अवि पृ १०८) १. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org