________________
५८ : चरति—चालिज्जति चरति चलता है।
चरति गच्छति चञ्चूयंत इत्येकोऽर्थः ।। (सूचू १ पृ १९८) चर्यते-प्राप्त करता है। चर्यते गम्यते प्राप्यते ।।
(प्रसाटी प २६१-६२) चलित-कंपित।
चलितं विचलितं वा वि चलं ति चलियं ति वा । (अंवि पृ ८०) चहित-दृष्ट। चहितं ति चाहितं प्रेक्षितं निरीक्षितं दृष्टमित्यनर्थान्तरम् ।
(नंदीचू पृ ४६) चहिय-पूजित । चहिय महिय पूइए।
(उपा ७/१०) चाउम्मासित-चातुर्मासिक । चाउम्मासितो संवच्छरिउ त्ति वा वासारत्तिउ त्ति वा एगलैं।'
(दश्रुचू प ६९) चाएति-सहन करता है। चाएति साहति सक्केइ वासेइ तुहाएति वा धाडेति वा एगट्ठा ।'
(आचू पृ १०७) चार-गति । चारश्चरणं गमनमित्येकार्थः ।
(व्यभा ३ टी प ११४) चार-चर्या । चारो चरिया चरणं एगळं ।
(आनि २४६) चालिज्जति - चलाया जाता है । चालिज्जति वा उच्छल्लिज्जति वा उत्क्षिप्यति वा ।'
(सूचू २ पृ ३४७) १. देखें-परि० ३
४. देखें—परि० ३ २. देखें-परि० ३
५. देखें-परि०३ ३. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org