________________
उद्वित-उद्दिष्ट : ३५ उद्वित-बाहर निकला हुआ।
उद्विते पत्थिते वा णिग्गते वा पिल्लोकिते वा णिल्लालिते वा णिल्लिखिते वा अवसारिते अवसक्किते अपधजाते वा विप्पमुंचणे अपंगुते ।
(अंवि १९८) उत्तरकरण-विशुद्धीकरण ।
उत्तरकरण पायच्छित्तकरण विसोहीकरण विसल्लीकरण पदानि एगट्ठितानि ।'
(आवचू २ पृ २५१) उत्तारिय-विमुक्त।
उत्तारियं ति वा विमोक्खितं ति वा एगळं। (सूचू १ पृ ८५) उत्पादयति-उत्पन्न करता है ।
उत्पादयति किरियंति वा एगळं ।' (सूचू २ पृ ३६७) उदग्ग-प्रधान । उदग्गं पधानं शोभनम् ।
(उचू पृ १६९) उदन-ऊंचा। उदग्रं उच्चं समुच्छ्रितम् ।
(उपाटी पृ १११) उदार-मनोज्ञ । उदारा: शोभना मनोज्ञाः।
(सूटी १ प १८४) उद्दवण-उद्रवण । उद्दवण विराहणेगळं।
(जीतभा १७७८) उद्दामित- बन्धन-मुक्त ।
उद्दामिता अपनीतबन्धना प्रलंबिता । (विपाटी प ४६) उहिट- कथित । ___ उद्दिट्ठाओ गणियाओ वियंजियाओ।'
(स्था ५/६८) उद्दिष्ट-- ईप्सित ।
उद्दिष्टा ईप्सिता इत्यनर्थान्तरम् । (व्यभा २ टी प ६४) १. देखें-- परि० २
३. देखें--परि० २ २. देखें-- परि० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org