Book Title: Dwatrinshad Dwatrinshika Prakaranam Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
છે. પરંતુ એ નિયમમાં કોઇ પ્રમાણ નથી. આશ્રય-દ્રવ્યના નાશથી તેમાં રહેલા ગુણનો જ્યારે નાશ થાય છે ત્યારે જેમ એક ક્ષણ માટે ગુણ આશ્રય વિના રહે છે તેમ કોઇ ગુણ કાયમ માટે આશ્રય विना रहे छे - से प्रभारी उडी शाय छे... इत्याहि भूष ४ स्थिरताथी विचारपुं ॥४-११॥
“ब्रह्माण्डादिधृतिः प्रयत्नजन्या धृतित्वाद् घटादिधृतिवद्" इत्यनुमानाद्ब्रह्माण्डादिधारकप्रयत्नाश्रयतया जगत्कर्तृत्वसिद्धिः । तथा च श्रुतिः- “ एतस्य चाक्षरस्य प्रशासने गार्गी द्यावापृथिवी विधृते तिष्ठतः” इत्यत आह
બ્રહ્માંડાદિની કૃતિ (પતનપ્રતિબંધક સંયોગ) પ્રયત્નથી જન્ય છે. કારણ કે તેમાં ધૃતિત્વ રહેલું છે. જેમાં જેમાં ધૃતિત્વ છે; તેમાં તેમાં પ્રયત્નજન્યત્વ છે. ઘટાદિની કૃતિમાં જેમ કુલાલાદિના પ્રયત્નનું જન્યત્વ છે તેમ બ્રહ્માંડાદિની કૃતિમાં પણ કોઇના પણ પ્રયત્નનું જન્યત્વ છે - એ સ્પષ્ટ છે. જેનો એ પ્રયત્ન છે, તે જગત્કર્તા પરમેશ્વર છે. આ પ્રમાણે જગત્કર્તા સિદ્ધ थवाथी 'वीतरागो न महान् जगदकर्तृत्वात्' - श्री अनुमानथी श्री वीतराग परमात्मामां મહત્ત્વાભાવ સિદ્ધ થાય છે. આ પ્રમાણે નૈયાયિકોના અભિપ્રાયનું સમર્થન કરનારી શ્રુતિ પણ छे. “हे गार्गि ! खा अक्षर (अविनाशी स्व३पवाणा) परमात्माना प्रशासनमां स्वर्ग जने पृथ्वी પડી જતાં નથી, સ્થિર રહે છે.” - એ તૈયાયિકોના અભિપ્રાયનું નિરાકરણ કરાય છે–
धृत्यादेरपि धर्मादिजन्यत्वान्नात्र मानता ।
कृतित्वेनापि जन्यत्वाच्चेत्यन्यत्रैष विस्तरः || ४ - १२॥
धृत्यादेरिति- धृतिः पतनप्रतिबन्धकः संयोगः । आदिना स्थितिग्रहः । धर्मादिजन्यत्वाद् | आदिना स्वभावादिग्रह नात्र जगत्कर्तृत्वे मानता प्रमाणता । उक्तश्रुतावक्षरप्रशासनपदयोः सङ्ग्रहाभिमतैकात्मतद्धर्मपरतया नानुपपत्तिः । किं च प्रयत्नवदीश्वरसंयोगमात्रस्य धारकत्वेऽतिप्रसङ्गः, धारणानुकूलप्रयत्नवदीश्वरसंयोगस्य धारणावच्छिन्नेश्वरप्रयलस्यैव वा तत्त्वे स एव दोषः । यदि न स्वजनकवृत्तिधारणावच्छिन्नविशेष्यताया एव वा धारकतावच्छेदकसम्बन्धत्वमभ्युपगम्यते, तदभ्युपगमे च तद्ज्ञानेच्छयोरपि धारकत्वापत्तौ गौरवाद्, लाघवाद्धर्मस्यैव धारकत्वौचित्यं । तदिदमुच्यते - ' निरालम्बा निराधारा विश्वाधारा वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ||१||" इति । तथा कृतित्वेनापि जन्यत्वाच्च न जगत्कर्तृत्वसिद्धिः । कृतित्वाद्यवच्छिन्ने इच्छादेर्हेतुत्वान्नित्यकृत्यादौ मानाभावाद् जन्यत्वस्य कार्यत्वावच्छेदककोटौ प्रवेशे गौरवात् फलमुखस्यापि तस्य क्वचिद्दोषत्वाद् “ नित्यविज्ञानमानन्दं ब्रह्म" इति श्रुतेर्नित्यज्ञानसिद्धावपि नित्येच्छाकृत्योरसिद्धेः । अत एव नित्यसुखस्यापीश्वरे सिद्धिप्रसङ्गाच्च तस्मादुक्तश्रुतिरपि नित्यज्ञानसुखाश्रयतया ध्वस्तदोषत्वेनैव महत्त्वमीश्वरस्य बोधयतीति स्थितम् । विस्तरोऽन्यत्र स्याद्वादकल्पलतादी, दिग्मात्रप्रदर्शनं पुनरेतदिति बोध्यम् ।।४ - १२॥
એક પરિશીલન
૧૪૩