Book Title: Ashtak Prakaran
Author(s): Manoharvijay
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 12
________________ श्री अष्टक प्रकरण में आये हुए श्लोकों की अकारादि अनुक्रमणिका श्लोक-प्रतीक श्लोक-प्रतीक श्रकिञ्चितकरकं ज्ञ ेयं अकृतोऽकारितश्चान्यैः अक्षयोपशमात्त्याग अङ्गष्वेव जरा यातु ं अचिन्त्यपुण्य संभार अत उन्नतिमाप्नोति अत एवागमज्ञोऽपि अतः प्रकर्षसम्प्राप्तात् अतः सर्वगताभासम् अतः सर्वप्रयत्नेन अत्यंत मानिनासार्द्ध म् मत्र वासावदोषश्चेद् प्रदानेऽपि च दीनादे प्रदोषकीर्तनादेव अधिकारिवशाच्छास्त्र श्रन्यस्त्वाहास्य राज्यादि अन्योऽविमृश्य शब्दार्थ अन्यैस्त्वसङ्ख्यमन्येषाम् अपकारिणि सद्बुद्धि अपेक्षा चाविभिश्चैव अप्रदाने हि राज्यस्य अष्टक/ सं० ३२ ६ | ६ १ ८ ५ २१ ६ ३१ ५ २३ ८ २२ ५ २५ १ ३० ७ २३ ५ १२ २ १८ ६ ५ 6 ू २० ५ २८ १ १८ १ २६ २ २६ ७ ८ प्रभव्येषु च भूतार्था प्रभावे सर्वथैतस्या श्रभावेऽस्या न युज्यन्ते अष्टकाख्यं प्रकरणम् अष्टपुष्पी समाख्याता अष्टापायविनिर्मुक्त प्रसम्भवीदं यद्वस्तु पस्माच्छासनमालिन्य २८ २ अस्वस्थस्यैव भैषज्यं अहिंसासत्यमस्तेयं आत्मनस्तत्स्वभावत्वाद् श्रात्मस्थमात्मधर्मत्वात् ध्यानाख्यमेकम् इत्थं चैतदिहैष्टव्यम् इत्थं जन्मैव दोषोऽत्र इत्थमाशयभेदेन इदं तु यस्य नास्त्येव इमौ शुश्रूषमाणस्य इयं च नियमाज्ज्ञ या २ इष्टापूर्त्तं न मोक्षाङ्गम् इष्टेतरवियोगादि ११ अष्टक/ सं० ३१ ६ १४ ३ १५ 5 ३२ १० ३ m २६ २३ ३२ ४ ३० १० १ ३ ५ ४ १० ५ r w ६ ३० ४ Nov 15 ५ १ २८ ८ १८ ४ २७ ६ २२ २५ ३१ w w ६ ५ ५ ८ ~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114