Book Title: Ashtak Prakaran
Author(s): Manoharvijay
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 16
________________ श्लोक-प्रतीक यस्य संक्लेशजननो यः पूज्यः सर्वदेवानाम् यः शासनस्यमालिन्ये यो न संकल्पितः पूर्वम् यापि चाशनादिभ्यः या पुनर्भावजैः पुष्पैः यावत्संतिष्ठते तस्यः युक्त्यागमबहिर्भूत ये तू दानं प्रशंसन्ति यो वीतरागः सर्वज्ञो रागादेव नियोगेन राग द्वेषश्च मोहश्च लब्धिख्यात्यर्थिना तु मध्याद्यपेक्षया ह्य ेतद् लौकिकैरपि चैषोऽर्थो वचन चैकमप्यस्य वरबोधित प्रारभ्य विचार्यमेतत् सद्बुद्ध्या विजयेऽस्य फलं धर्म विजयेऽस्याऽपि पातादि विजयोत्र सन्नीत्या विनयेन समाराध्य विनश्यन्त्यधिकं यस्मात् विभिन्न देयमाश्रित्य विशिष्टज्ञानसंवेग अष्टक/ सं० १ १ २३ ११ १ ६ २ ६ ५ वीतरागोऽपि सद्वेद्य ३ वृद्धाद्यर्थमसङ्गस्य ४ ३ ३१ ११ २७ ? 20 ३ २० १ २२ २ ४ ३ २१ ५ ३१ ४ १२ m m M श्लोक-प्रतोक १ । विशुद्धिश्चास्य तपसा विषकण्टकरत्नादौ ४ विषयप्रतिभासं चा -३१ w १) ११ १६ १२ १२ १२ ५ १६ ५ २८ ३ २ ८ ७ m m w विषयो धर्मवादस्य विषयो वाऽस्य वक्तव्यः शरीरेणाऽपि सम्बन्धो शास्त्रार्थश्च प्रयत्नेन शास्त्र चाप्तेन वोऽप्येतन् शुद्धागमैर्यथालाभम् शुभानुबन्ध्यतः पुण्यम् शुभाशयकरं ह्यतेद् शुष्कवादो विवादश्च श्रूयते च ऋषि मंद्यात् स एवं गदितस्ताभि सः कृतज्ञ पुमान् लोके संकल्पन विशेषेरण सङ्कीर्णेषा स्वरूपेण सत्यां चास्यां तदुक्त्या सदागमविशुद्ध ेन सदौचित्यप्रवृत्तिश्च संवेद्य योगीनामेतद् सर्व एव च दुख्येवं ८ सर्वपापनिवृत्तिर्य १५ अष्टक / सं० ४ w १३ १ ६ ३१ 5 X 9 ५ १४ ७ १७ २४ २७ १२ १६ Ww x w १६ ३ २ २५ ૬ ३ १३ २४ २५ M ५ २ १ ३२ ११ २५ १ ३ X ७ ८ ४ १ ३ AM ८ ४ ܡ 2 w ४ w

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114