________________
श्लोक-प्रतीक
निःस्वान्धपङ्गवो न्याय्यादौ शुद्धवृत्त्यादि
पञ्चैतानि पवित्राणि
परमानन्दरूपं तद्
परलोकप्रधानेन
पातादिपरतन्त्रस्य
पापं च राज्यसपंत्सु
पारिव्राज्यं निवृत्ति पिशुद्वेगनिरासाय पीडा कर्तृत्वयोगेन पूजया विपुलं राज्यं
प्रकृत्या मार्गगामित्वम्
प्रक्षीणतीव्र संक्लेशम्
प्रमाणेन विनिश्चित्य
प्रव्रज्या प्रतिपन्नो यः
प्रशस्तो ह्यनया भावः
प्रसिद्धानि प्रमाणानि प्राणिनां बाधकं चैतत्
प्रारम्भमङ्गलं ह्यस्या प्राण्यङ्गत्वेन न च नो
प्रायो नचानुकम्पावान् प्रोक्षितं भक्षयेन्मांसम्
नापि तदेवालम्
भक्षणीयं सता मांसम् भक्ष्याभक्ष्यव्यवस्थेह
अष्टक / सं०
५
ह ७
श्लोक- प्रतीक
६ | भवहेतुत्त्वतश्चायम् भावविशुद्धिरपि ज्ञेया भाव शुद्धिनिमित्तत्वाद् भिक्षुमांसनिषेधोऽपि
भुञ्जान वीक्ष्य दीनादि
भूयांसो नामिनो बद्धा भोगाधिष्ठानविषये
मद्य पुनः प्रमादाङ्गम
मद्यं प्रपद्य तद्भोगात् मन इन्द्रिययोगानाम्
मय्येव निपतत्वेतद् महातपस्विनश्चैवम्
७
४
महादान हि संख्यावद्
६ महानुभावताऽप्येषा
४
१३ २
३२ ८
१२ ६
ह
४
४ ४
१८ ८
२४
२३
१३
IS
२५ ३
१६ २
४
५
३
१३
८
२०
७
२५ ७
१७
४
७ ४
१८ ५
२३ २
१७ १
१७ २
१४
मांस भक्षयिताऽमुत्र
मूलं चैतदधर्मस्य
मोक्षाध्व सेवया चंता:
यच्च चन्द्रप्रभाद्यत्र
यतिर्ध्यानादियुक्तो यत्पुनः कुशलं चित्तम् यथाविधि नियुक्तस्तु यथैवविधिना लोके
यन्न दुःखेन सम्भिन्नम्
यस्तुन्नतौ यथाशक्ति
यस्य चाराधनोपायः
अष्टक / सं०
७ ३
२२
≈
२ ४
१७
७
११
२६
२६
१८
२०
४
१०
१४
७
१६ १
१६- ७
३०
११ ५
२६ ४
2 20
२६
ww s
"
८
५
v
३
५
७
५ २
३
१८ ७
४
८
७
w
३२ २
२३
३
w