Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir RECE // 13 // 1 SAMAC श्रीअनुः एकः अनुपयुक्तो देवदत्तः आगमत एक द्रव्यावश्यकमित्यादि, अस्य व्यवहारनिष्ठत्वात् व्यवहारस्य च विशेषायत्तत्वात् विशेषत्र्यतिरेकेण च हैद्रव्ये नवाः हारि वृत्ती | सामान्यासिद्धेः, विशेषाभ्युपगमसाम्यादतिदेशेनैवाधिकृतनयमताभिधानलक्षणेष्टार्थसिद्धेलाघवार्थ नैगमनयमतोपन्यासानन्तरं व्यवहारनय मतोपन्यास इति / संगहस्से त्यादि, संग्रहस्यको वाऽनेके वाऽनुपयुक्तो वा अनुपयुक्ता वा आगमतो द्रव्यावश्यकं वा द्रव्यावश्यकानि वा 'से एग' त्ति | तदेकं द्रव्यावश्यक, सामान्यापेक्षया, द्रव्यावश्यकसामान्यमात्रप्रतिपादनपरत्वादस्य, सामान्यव्यतिरेकेण विशेषासिद्धेः, 'उज्जुसुत्तस्से'त्यादि, ऋजुसूत्रस्यैको वाऽनुपयुक्तो देवदत्तः आगमतश्च एक द्रव्यावश्यक, पृथक्त्वं नेच्छति, अयमत्र भावार्थ:- वर्तमानकालभावि आत्मीय चच्छति, तस्यैवार्थक्रियासमर्थत्वात् स्वधनवत् , अतीतानागतपरकीयानि तु नेच्छति, अतीतानागतयोविनष्टानुपपन्नत्वात् परकीयस्य च स्वकार्याप्रसाधकत्वादिति ।'तिण्डं सहणयाण' मित्यादि, त्रयाणां शब्दनयानां शब्दसमभिरुढेवभूतानां ज्ञः अनुपयुक्तः अवस्तु, अभाव इत्यर्थः, 'कस्मादिति कस्मात्कारणात् , यदिशः अनुपयुक्तो न भवति, कुत एतद् , उपयोगरूपत्वात ज्ञानस्य, ततश्च शोऽनुपयुक्तश्चेत्यसंभव | एव, 'सेत'मित्यादि, तदागमतो द्रव्यावश्यकं, आह-कोऽयमागमो नाम इति, उच्यते, ज्ञानं, कथमस्य द्रव्यत्वं, भावरूपत्वात् ज्ञानस्येति, सत्यमेतत् , किंत्वागमस्य कारणमात्मा देहः शब्दश्च, द्रव्यं च कारणमुक्तमतस्तत्कारणत्वादागम इति, कारणे कार्योपचारात् / ' से किं तं नोआगमतो इत्यादि (15-19) अथ किं तन्नोआगमतो द्रव्यावश्यक ?, नोआगमतो इत्यत्र आगमसव्वनिसेहे नोसहो अहव देसपडिसेहे / सब्वे | जह णसरीरं भव्वस्स य आगमाभावा // 1 // किरियागमुच्चरंतो आवास कुणति भावसुण्णोति / किरियाऽऽगमो ण होई तस्स निसेहो भवे // 13 // 51 देसे // 2 // नोआगमतो द्रव्यावश्यकं त्रिविधं प्रज्ञत. तद्यथा-ज्ञशरीरद्रव्यावश्यकं भव्यशरीरद्रव्यावश्यक शरीरभव्यशरीरव्यतिरिक्त च181 द्रव्यावश्यकं / ' से किं त' मित्यादि (16-19) प्रश्नसूत्र, ज्ञातवानिति ज्ञः तस्य शरीरं उत्पादकालादारभ्य प्रतिक्षणं शीर्यत इति शरीरं %A5% ROADS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128