Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagersuri Gyarmandie श्रीअनु० णगारलोवाओ अज्झयणं, इदमेव संस्कृतेऽध्ययनं, आनीयते चानेन शोभनं चेतः, अस्मिन् सति वैराग्यभावात् , किमित्येतदेवं ?, यतः अस्मिन् 31 नामनि हारि.वृत्तौ है | सति कर्मणां ज्ञानावरणीयादीनां अपचयो-हास उपचिताना-प्रागुपनिबद्धानामिति, तथाऽनुपञ्चयश्च अवृद्धिश्च नवाना-प्रत्यप्राणां तस्मादुक्त-| // 12 // शब्दार्थोपपत्तेरध्ययनमिच्छन्ति विपश्चित इति गाथार्थः / 'से किं तं अज्झीणे' त्यादि सूत्रसिद्धं यावत् से किं तं आगमतो भावज्झीणे, 2. जाणए उवउत्तेत्ति, अत्र वृद्धा व्याचक्षते-यस्माच्चतुर्दशपूर्वविद आगमोपयुक्तस्यान्तर्मुहूर्त्तमात्रोपयोगकालेऽर्वोपलम्भोपयोगपर्याया ये ते समयापहारेणानन्ताभिरप्युपिण्यवसर्पिणीभिनीपहियन्ते ततो भावाक्षीण मिति, नोआगमतस्तु भावाक्षीणं शिष्यप्रदानेऽपि स्वात्मन्यनाशादिति, तथा चाह-'जह दीवा' गाहा (125-252) यथा दीपादवधिभूताद्दीपशतं प्रदीप्यते, स च दीप्यते दीपः, न तु स्वतः क्षयमुपगच्छति, एवं दीपसमा आचार्या दीप्यते स्वतः परं च दीपयति व्याख्यानविधिनेति गाथार्थः। नोआगमता चेहाचार्योपयोगस्य आगमत्वाद्वाकाययोश्च | नोआगमत्वान्मिश्रवचनश्च नोशब्द इति वृद्धा व्याचक्षते / 'से किं तं आय' इत्यादि, भायो लाभ इत्यनर्थान्तरम् , अयं सूत्रसिद्ध एव, नवरं संतसावएज्जस्स आएत्ति संत-सिरिघरादिसु विज्जमाणं सावएज्ज-दानक्षेपग्रहणेपु स्वाधीनं। ‘से किं तं झवणा' इत्यादि, क्षपणं अपचलो निर्ज| ति पयोयाः, शेष सुगम, सर्वत्र चेह भावेऽध्ययनमेव भावनीयमिति, उक्त ओघनिष्पन्नः / 'से किं तं नामनिष्फण्णे' त्यादि, सामायिक इति ली वैशेषिकं नाम, इदं चोपलक्षणमन्येषां, शब्दार्थोऽस्य पूर्ववत्, ‘से समासओ चउब्बिहे पण्णत्ते' इत्यादि सुगम, यावत् 'जस्स सामाणिओं' गाथा, (*126-255) यस्य सत्त्वस्य सामानिक:-सन्निहित आत्मा, क ?, संयमे-मूलगुणेषु तपे-अनशनादौ सर्वकालव्यापागत् , तस्येत्थंभूतस्य // 120 // सत्त्वस्य सामायिक भवति, इतिशब्दः सारप्रदर्शनार्थः, एतावत् केवलिभाषितमिति गाथार्थः / 'जो समो' गाहा (*127-256) यः समःतुल्यः सर्वभूतेषु-सर्वजीवेषु, भूतशब्दो जीवपर्याय:, त्रस्यन्तीति त्रसा:-द्वीन्द्रियादयस्तेषु, तिष्ठतीति स्थावरा:-पृथिव्यादयस्तेषु च, तस्य सामा For Private and Personal Use Only

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128