Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्था धिकार HUSSASS श्रीअनु कान्ताऽभ्युपगमेन कर्मबन्धक्रियाऽभावप्रतिपादकत्वाद्, उक्तं च-"उत्पन्नस्यानवस्थानादभिसंधाधयोगतः / हिंसाऽभावान बन्धः स्यदुपदेशो 31 हारि.वृत्तौ है। निरर्थकः ॥शा" इत्यादि, उन्मार्गः परस्परविरोधात् , विरोधाकुलत्वं चैकांतक्षणिकत्वेऽपि हिंसाऽभ्युपगमाद्, उक्तं च तत्र-प्राणी प्राणिज्ञानं त घातकचित्तं च तद्गता चेष्टा / प्राणैश्च विप्रयोग: पंचभिरापद्यते हिंसे // 1 // " त्यादि, अनुपदेशः अहितप्रवर्तकत्वाद्, उक्तं च-"सर्व क्षणिकमि समवतारश्च // 118 // त्येतत् , ज्ञात्वा को न प्रवर्तते / विषयादौ? विपाको मे, न भावीति दृढव्रतः॥१॥" इत्यादि, यतश्चैवमतो मिथ्यादर्शनं, ततश्च मिथ्यादनिमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं समयांतरेष्ववि स्वबुध्ध्या उत्प्रेक्ष्य योजना कार्या, बस्मात् सर्वा स्वसमयवक्तव्यता, | नास्ति परसमयवक्तव्यतेति, अन्ये तु व्याचक्षते-परसमयोऽनर्थादिर्दर्णयरूपत्वाद् , यथाभूतस्त्वसौ विद्यते प्रतिपक्षसापेक्षस्तथाभूतः स्याद्वादामा-15 त्वात् स्वसमय एवेति, तदुक्तं च-"नयास्तव स्यात्पदलान्छिता इमे, रसोपविद्धा इव लोहधातवः / भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितेषिणः // 1 // " इत्यादि, आह-न खलु अनेकान्त पव मतममीषां शब्दाद्यानां तत्कथमेवं व्याख्यायते ? इति, उकयते, विवादस्तद्विषयः, शुद्धन्याश्चैते भावप्रधानाः, तद्भावश्चेत्थमेवेति न दोषः, सेयं वक्तव्यतेति निगमन, उक्का वक्तव्यता // सामनतमर्थाधिकाराक्सा:-स च सामायिकादीनां प्राक् प्रदर्शित एवेति न प्रतन्यते, वक्तव्यताधिकारयोश्चायं भेदः-अर्थाधिकारो ह्यध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्त्तते, पुद्गलास्तिकाये मूर्त्तत्ववद्, देशादिनियता तु वक्तव्यतेति / ॥से किं तं समोतारे ?' इत्यादि (149-246) समवतरणं समववारः, अध्ययनासन्नताकरणमिति भावा, अयं च षड्विधः प्रज्ञप्त इत्यादि निगदसिद्धमेव यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारत्रिविधः प्रज्ञप्तः, तद्यथा-आत्मसमवतार इत्यादि, तत्र सर्वद्रव्या- | ण्यप्यात्मसमवतारेणात्भावे समवतरन्ति-वर्तन्ते, तव्यतिरिक्तत्वाद्, यथा जीवद्रव्याणि जीवभाषे इति, भावान्तरसमवतारे तु स्वभावत्यागा 6 // 11 // ANDROSUSCLASSES ISTSUGU For Private and Personal Use Only

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128