Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 124
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु शेषाणामपि नयानां संग्रहादीनां लक्षणमिदं शृणुत वक्ष्ये-अभिधास्ये इत्यर्थः / 'संगहित गाहा (*136-264) आभिमुख्येन गृहीत:-उपात्तःव्यवहारजुहारि.वृत्ताद संगृहीतः पिंडितः, एकजातिमापन्ना अर्थाः विषया यस्य तत्संगृहीतपिंडितार्थ संग्रहस्य वचनं 'समासतः संक्षेपतः अवते तीर्थकरगणधरा तासूत्रशब्दाः इति, एतदुक्तं भवति-सामान्यप्रतिपादनपरः खल्वयं, सदित्युक्ते सामान्यमेव प्रतिपद्यते, न विशेषान् , तथा च मन्यते-विशेषाः सामान्य| तोऽर्थान्तरभूताः स्युरनान्तरभूता वा ?, यद्यर्थान्सरभूता न सन्ति, सामान्यादर्थान्तरत्वात् , खपुष्पवत् , अथानन्तरभूताः सामान्यमात्रमेव तत्तव्यतिरिक्तत्वात्स्वरूपवत् पर्याप्त व्यासेन, उक्तः संग्रहः। 'बच्चई' इत्यादि, ब्रजति निराधिक्य चयनं चयः अधिकश्चयो निश्चयः-सामान्य विगतो निश्चयो विनिश्चयः-विगतसामान्यभावः बदर्थ-सनिमित्तं, सामान्याभावायेति भावना, व्यवहारो नयः, क ?- सर्वद्रव्येषु-सर्वव्यविपये, तथा च विशेषप्रतिपादनपरः खस्वयं पवित्युक्ते विशेषानेव घटादीम् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात् , न तदतिरिक्तं सामान्य, तस्य / अव्यवहारपतिसत्वात् , तथा च सामान्य विशेषेभ्यो भिन्नमभिन्नं वा स्याद् 1, यदि भिन्न विशेषव्यतिरेकेणोपलभ्येत, अथाभिन्न विशेषमात्रं तत् , तव्यतिरिक्तत्वात् , तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः आगोपालागनाद्यवबोधो, न कतिपयविद्वत्संबद्ध इति, तदर्थ ब्रजति सर्वद्रव्येषु, आह च भाष्यकार:- भमरादि पंचवण्णादि णिच्छए जम्मि वा जणवयस्स / अत्थे विणिच्छओ सो विणिच्छियत्थोत्ति जो गझो // 1 // बहुतरोत्ति य तं चिय गमेइ संतेवि सेसए मुयइ / संवबहारपरतया ववहारो लोगमिकछंतो // 2 // इत्यादि, उक्तो व्यवहार का इति गाथार्थः / पच्चुप्पण्णगाही गाहा (7137-264) साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्न भिन्नेषूक्त (वात्म ) स्वाभिकमित्यर्थः तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही स ऋजुसूत्र ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः, तत्र ऋजु-वर्तमानं अती // 124 // तानागतपरित्यागात् वस्त्वखिलं तत् सूत्रयति-गमयतीति ऋजुसूत्रः, पद्वा ऋजु वऋविपर्ययात् अभिमुखं श्रुतं तु ज्ञानं, ततश्चाभिमुखं ज्ञानमस्थेसि ASSORSHIRSANSK For Private and Personal Use Only

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128