Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Acharya Si Kallassagarsun Gyarmander Shri Mahavir Jain Aradhana Kendra www.kobairth.org श्रीअनु०४ा अय च सम्म | अयं च सम्यक्त्वादौ चतुर्विधेऽपि सामायिके देशविरतिसविरतिसामायिकद्वयमेवेच्छति, क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामा-181 स्थितपक्षः हारि वृत्ताद यिके तु तदर्थमुपादीयमानत्वादप्रधानत्वात नेच्छति, गुणभूते वेच्छाति गाथार्थः / उक्तः क्रियानयः, इत्थं ज्ञानक्रियास्वरूपं श्रुत्वाऽविदिततदभि॥१२८॥ प्रायो विनेयः संशयापन्नः सन्नाह किमत्र तत्त्वं ?, पक्षद्वयेऽपि युक्तिसंभवात् , आचार्यः पुनराह-सव्वसिपि' गाहा (*140-267) अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाइ-'सब्बेसिपि गाहा गाहा, सर्वेषामिति मूलनयानाम्,अपिशब्दात्तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यता-सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपां, अथवा नामादीनां कः कं साधुमिच्छ्रतीत्यादिरूपां निशम्य-श्रुत्वा तत्सर्वनयविशुद्धं-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः. यस्मात्सर्वनया एव भावनिक्षेपमिच्छंतीति गाथार्थः / / समाप्तयं शिष्यहितानामानुयोगद्वारटीका, कृतिः सिताम्बराऽऽचार्यजिनभट्टपादसेवकस्याऽऽचार्यहरिभद्रस्य 'कृत्वा विवरणमेतत्प्राप्त दा यत्किविचदिह मया कुशलम् / अनुयोगपुरस्सरत्वं लभतां भव्यो जनस्तेन // 1 // इति श्रीहरिभद्राचार्यरचिता अनुयोगद्वारसूत्रवृत्तिः HASSASSASSALGAON // 128 // For Private and Personal Use Only

Page Navigation
1 ... 126 127 128