Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 127
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीअनुः चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञाननेव प्रधानमहिका-IN क्रियानयः हारि.वृत्तों मुष्मिकफलप्राप्तिकारणमिति स्थितं, 'इति जो उवएसो सो णयो णाम त्ति इत्येवमुक्तेन न्यायेन य उपदेशो ज्ञानप्राधान्यख्यापनपरः सका नयो नाम, ज्ञाननय इत्यर्थः, अयं चतुर्विधेऽपि सम्यक्त्वादिसामायिक सम्यक्त्वसामायिकश्रुतसामायिकद्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देश॥१२७॥ विरतिसर्वविरतिसामायिके तु तत्कार्यत्वात्तदायत्तत्वाच्च नेच्छति, गुगभूते वेच्छतीति गाथार्थः, उक्तो ज्ञाननयः, अधुना कियानयावसर:तदर्शनं चेद-पक्रयेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह'णायमि गिण्हितब्बे इत्यादि, अस्य क्रियानुसारेण व्याख्या-ज्ञाते महीदव्ये चैवार्थे ऐहिकामुध्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षण प्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तं-'क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, Xन ज्ञानात्सुखितो भवेत् // 1 // " तथाऽऽमुष्मिकफलप्राप्त्यर्थिनापि क्रियैव कर्त्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थित, यत उक्त-18) 'चेइयकुलगणसंघे आयरियाणं च पवयणसुए य / सव्येसुवि तेण कयं तवसंजममुज्जमतेणं // 1 // इतश्चैतदेवमंगीकर्त्तव्यं, यस्मा तीर्थकरगणधेरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चाऽऽगम:-'सुबहुंपि सुतमहीतं किं काहिति चरणविष्पमुक्कस्स ? / अंधस्स एजह पलिता दविसयसहस्सकोडीवि // 1 // " दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः, एवं तावन् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, क्षायिकमप्यं| गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव ज्ञेयं, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्तिप्राप्तिः संजायते यावदखिलकर्मे-II // 127 // न्धनानलभूता हस्वपञ्चाक्षरोद्गिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्माक्रियैव प्रधानमैहिकामुग्मिकफलकारणF| मिति स्थितं, 'इति जो उबएसो सो णओ णाम' त्ति इत्येवमुक्तन्यायेन य उपदेशः क्रियापाधान्यस्यापनपरः स नयो नाम, क्रियानय इत्यर्थः / / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 125 126 127 128