Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नियुक्त्व RRCE श्रीअनु० 'से किं तं अयुगमे इत्यादि (151-258) अनुगमनमनुगमः, स च द्विविधः-सूत्रानुगमो नियुक्त्यनुगमश्चेति, नियुक्त्यनुगमस्निवि-18 निक्षपादि हारि वृत्तौ त धस्तद्यथा निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युस्यनुगमः सूत्रस्पर्शनियुक्त्यनुगमश्च, निक्षेपोपोद्घातसूत्राणां व्याख्याविधिरित्यर्थः, तत्र निक्षेप-14 नियुक्त्यनुगमोऽनुगतः यः खल्वोधनामादिन्यास पक्तो वक्ष्यति चति वृद्धा व्याचक्षते, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वाभ्यां गाथाभ्यामनुग-1 नुगमः // 122 // न्तव्यस्तद्यथा-'उद्देसे गाहा, (*132-258) "किं कइविहं' गाहा, (*133-258) इदं गाथाद्वयमतिगम्भीरार्थ मा भूदव्युत्पन्नविनेयानां मोह इत्यावश्यके प्रपञ्चेन व्याख्यास्यामः, सूत्रस्पर्शनियुक्त्यनुगमस्तु सति सूत्रे भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, तत्रेदं सूत्रमुच्चारितव्यं-'अस्खलित' मित्यादि यथाऽऽवश्यकपदे व्याख्यातं तथैव वेदितव्यमिति, विषयविभागस्त्वमीषामयं-होइ कयत्थो वो सपदच्छेदं सुयं सुताणुगमो / सुत्तालावगणायो नामादिण्णासावणिओगं // 1 // सुत्तफासियनिज्जुत्तिनिओगो सेसओ पदत्यादी / पायं साच्चय | णेगमणयादिमतगोयरो भणिओ // 2 // एवं च-'सुत्तं सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो / सुत्तप्फासियनिज्जुत्ती णया य समग तु वच्चंति 3 // शेषानाक्षेपपरिहारानावश्यके वक्ष्यामः, 'तो तत्थ णन्जिहिती ससमयपदं चेत्यादि तत: सूत्रविधिना सूत्र उच्चारिते ज्ञास्यते स्वसमयपदं वा पृथिवीकायिकादि, परसमयपदं वा नास्ति जीव एवेत्यादि, अनयोरेवैकं बन्धपदं अपरं मोक्षपदमित्येके, अन्ये तु 'प्रकृतिस्थित्यनुभावप्रदेशास्त| द्विधय' इति (तत्त्वार्थे अ.८सू. 4) बन्धपदं, कृत्स्नकर्मक्षयान मोक्ष इति मोक्षपदं, आह-तदुभयमपि स्वसमयपदे तत्किमर्थ भेदेनोक्तमिति, उच्यते, 4. अर्थाधिकारभेदाद्, एवं सामायिकनोसामायिकयोरपि वाच्यमिति, नवरं सामायिकपदमिदमेव, नोसामायिकपदं तु'धम्मो मंगल' मित्यादि, अनेनोपन्यासप्रयोजनमुक्तमत उच्चार्य इत्यर्थः, ततस्तस्मिन्नुच्चरिते सति केषांचिद्भगवतां साधूनां केचन अर्थाधिकाराः अधिगता:-परिज्ञाता भवन्ति, / / 122 // क्षयोपशमवैचित्र्यात् केचिदनधिगतास्ततस्तेषामनधिगतानामर्थाधिकाराणामाभगमनार्थ पदेन-पदसंबंधनीत्या प्रतिपदं वा वर्तयिष्यामः-व्याख्यास्यामः %A6 %- 36 For Private and Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128