Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुत हारि.वृत्तो // 12 // R विकमित्यादि पूर्ववत् / / 'जह मम' गाहा (*128-256) व्याख्या-यथा मम न प्रियं दुखं प्रतिकूलत्वात , ज्ञात्वा एवमेव सर्वजीवानां दुखप्रतिकूलत्वं न हन्ति स्वयं न घातयत्यन्यैः, चशब्दाद् घातयन्तं च नानुमन्यतेऽन्यमिति / अनेन प्रकारेण समं अणति-तुल्यं गच्छति यतस्ते-51 अनुगमश्च | नासो समण इति गाथार्थः / 'णस्थिय सि' गाथा (129-256) नास्ति 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वेष जीवेषु तुल्यमनस्त्वात् , एतेन भवति समनाः, समं मनोऽस्येति समनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः / 'उरग' गाहा (*130-256) उरगसमः परकृतबिलनिवासात् , गिरिसमः परीषहोपसर्गनिष्पकम्पत्वात् , ज्वलनसमस्तपस्तेजोयुक्तत्वात् , सागरसमो गुणरत्नयुक्तत्वात् , नभस्तलसमो निरालंबनत्वात् , मेरुगिरिसमः सुखदुःखयोस्तुल्यत्वात् , भ्रमरसमोऽनियतवृत्तित्वात् , मृगसमः संसारं प्रति नित्योद्वेगात्, धरणिसमः सर्वस्पर्शसहिष्णुत्वात् जलरुहसमो निष्पकत्वात् , पङ्कजलस्थानीयकामभोगाप्रवृत्तेरित्यर्थः, रविसमस्तमोविघातकत्वात् , पवनसमः सर्वत्राप्रतिषद्वत्वात् , एतत्प्तमस्तु य: असी श्रमण इति गाथार्थः / 'तो समणो' गाहा (*131-256) ततः श्रमणो यदि सुमनाः, द्रव्यमन: प्रतीत्य, भावेन च यदि न भवति पापमना:, एतत्फलमेव दर्शयति-स्वजने च जने च समः, समश्च मामापमानयोरिति गाथार्थः / सामायिकवाश्च श्रमण इति सामायिकाधिकारे खल्वस्योपन्यासो न्याय्य एवेत्युक्तो नामनिष्पन्नः। 'से किं तं सुत्तालावगनिप्फन्ने' त्यादि, यः सूत्रपदानां नामादिन्यासः स सूत्रालापकनिष्पन्न इति / इदानीं सूत्रालापकनिष्पन्नो निक्षेप इच्छावेइत्ति एषयति प्रतिपादयितुमात्मानमक्सरप्राप्तत्वात् , सच प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् 1. लाघवार्थ, लाघवं च अस्ति इतः तृतीयमनुयोगद्वारममुगम इति तत्र निक्षिप्त इह निक्षिप्तो // 121 // भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह म निक्षिप्यते, तत्रैव निक्षेप्स्यते इति, आह-क: पुनरित्थं गुणः, सूत्रानुगमे सूत्रभावः, इह तु तदभाव इति विपर्ययः, आह-यद्येवं किमर्थनिहोच्चार्यते ?, उच्यते, निक्षेपमात्रसामान्यादिति, उक्तो निक्षेपः / RECT For Private and Personal Use Only

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128